Garuda, meaning

posted in: English 0

गरुड m. garuDa eagle   गारुड adj. gAruDa kind of rice   गारुड adj. gAruDa shaped like the bird garuDa   गारुड adj. gAruDa coming from or relating to garuDa   गरुड m. garuDa building shaped … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.6. yasminn ahani yarhy eva

posted in: English 0

ŚB 1.18.6 यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभव: कलि: ॥ ६ ॥ yasminn ahani yarhy eva bhagavān utsasarja gām tadaivehānuvṛtto ’sāv adharma-prabhavaḥ kaliḥ   yasmin — on that; ahani — very day; yarhi eva — in … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.5. tāvat kalir na prabhavet

posted in: English 0

#SB 1.18.5 तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥ tāvat kalir na prabhavet praviṣṭo ’pīha sarvataḥ yāvad īśo mahān urvyām ābhimanyava eka-rāṭ   tāvat — so long; kaliḥ — the personality of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.3. utsṛjya sarvataḥ saṅgaṁ

posted in: English 0

#SB 1.18.3 उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥   utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram   utsṛjya — after leaving aside; sarvataḥ — all around; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.2. brahma-kopotthitād yas tu

posted in: English 0

  #SB 1.18.2 ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥   brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt na sammumohorubhayād bhagavaty arpitāśayaḥ   brahma-kopa — fury of a brāhmaṇa; utthitāt — caused by; yaḥ — … Read More

Share/Cuota/Condividi:

Shrivatsa: what is it?

posted in: English 0

    Shrivatsa (Sanskrit श्रीवत्स śrīvatsa) is an ancient symbol considered auspicious in Indian religious traditions. Srivatsa means “beloved of Sri”, the goddess Lakshmi. It is a mark on the chest of Vishnu where his consort … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.42. vṛṣasya naṣṭāṁs trīn pādān

posted in: English 0

#SB 1.17.42 वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥ vṛṣasya naṣṭāṁs trīn pādān tapaḥ śaucaṁ dayām iti pratisandadha āśvāsya mahīṁ ca samavardhayat   vṛṣasya — of the bull … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.41. athaitāni na seveta

posted in: English 0

#SB 1.17.41 अथैतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरु: ॥ ४१ ॥   athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit viśeṣato dharma-śīlo rājā loka-patir guruḥ   atha — therefore; etāni — all these; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.39. punaś ca yācamānāya

posted in: English 0

#SB 1.17.39 पुनश्च याचमानाय जातरूपमदात्प्रभु: । ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥ punaś ca yācamānāya jāta-rūpam adāt prabhuḥ tato ’nṛtaṁ madaṁ kāmaṁ rajo vairaṁ ca pañcamam   punaḥ — again; ca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.38. sūta uvāca abhyarthitas tadā tasmai

posted in: English 0

#SB 1.17.38 सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रिय: सूना यत्राधर्मश्चतुर्विध: ॥ ३८ ॥   sūta uvāca abhyarthitas tadā tasmai sthānāni kalaye dadau dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś catur-vidhaḥ   sūtaḥ uvāca … Read More

Share/Cuota/Condividi:
1 220 221 222 223 224 225 226 427