Bhara, meaning

posted in: English 0

भार m. bhAra weight   भार m. bhAra burden   भार m. bhAra load   भार m. bhAra pressure   भरण n. bharaNa sustenance   भरत m. bharata name of a priest   भारत n. bhArata … Read More

Share/Cuota/Condividi:

Valakhilyas (or Balakhilyas)

posted in: English 0

  A group of hermits. 1) Origin. Sixty thousand hermits were born to Kratu, one of the Saptarsis, by his wife, Santati (or Sannati). They are called Balakhilyas. Everyone of them was only the size of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.17. tan naḥ paraṁ puṇyam asaṁvṛtārtham

posted in: English 0

#SB 1.18.17 तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥   tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhuta-yoga-niṣṭham ākhyāhy anantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam   tat — therefore; naḥ — unto us; param — supreme; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.15. tan no bhavān vai bhagavat-pradhāno

posted in: English 0

#SB 1.18.15 तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥   tan no bhavān vai bhagavat-pradhāno mahattamaikānta-parāyaṇasya harer udāraṁ caritaṁ viśuddhaṁ śuśrūṣatāṁ no vitanotu vidvan   tat — … Read More

Share/Cuota/Condividi:

Ksatriya (Kshatriya), meaning

posted in: English 0

Out of the four orders of social administration, the second order, for the matter of good administration, is called kṣatriya. Kṣat means hurt. One who gives protection from harm is called kṣatriya (trāyate – to give … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.12. karmaṇy asminn anāśvāse

posted in: English 0

#SB 1.18.12 कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥   karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṁ bhavān āpāyayati govinda- pāda-padmāsavaṁ madhu   karmaṇi — performance of; asmin — in this; anāśvāse — without certainty; dhūma … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.11. ṛṣaya ūcuḥ sūta jīva samāḥ saumya

posted in: English 0

#SB 1.18.11 ऋषय ऊचु: सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥   ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīr viśadaṁ yaśaḥ yas tvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.10. yā yāḥ kathā bhagavataḥ

posted in: English 0

#SB 1.18.10 या या: कथा भगवत: कथनीयोरुकर्मण: । गुणकर्माश्रया: पुम्भि: संसेव्यास्ता बुभूषुभि: ॥ १० ॥   yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ guṇa-karmāśrayāḥ pumbhiḥ saṁsevyās tā bubhūṣubhiḥ   yāḥ — whatever; yāḥ — and whatsoever; kathāḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.46. sañjaya uvāca evam uktvārjunaḥ saṅkhye

posted in: English 0

#Bg 1.46 सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्न‍मानसः ॥ ४६ ॥   sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ   sañjayaḥ uvāca — Sañjaya said; evam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.45. yadi mām apratīkāram

posted in: English 0

#Bg. 1.45 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥   yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet   yadi — even if; mām — me; apratīkāram … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.44. aho bata mahat pāpaṁ

posted in: English 0

#Bg 1.44 अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४४ ॥ aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ   aho — alas; bata — how strange it … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.43. utsanna-kula-dharmāṇāṁ

posted in: English 0

 #Bg 1.43 उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुश‍ुश्रुम ॥ ४३ ॥   utsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana narake niyataṁ vāso bhavatīty anuśuśruma   utsanna — spoiled; kula–dharmāṇām — of those who have the family traditions; manuṣyāṇām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.42. doṣair etaiḥ kula-ghnānāṁ

posted in: English 0

#Bg 1.42 दोषैरेतैः कुलघ्न‍ानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥ doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ   doṣaiḥ — by such faults; etaiḥ — all these; kula–ghnānām — of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.39. kula-kṣaye praṇaśyanti

posted in: English 0

#Bg 1.39 कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta   kula–kṣaye — in destroying the family; praṇaśyanti — become vanquished; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.31. na ca śreyo ’nupaśyāmi

posted in: English 0

#Bg 1.31 न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.30. na ca śaknomy avasthātuṁ

posted in: English 0

#Bg 1.30 न च शक्न‍ोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava   na — nor; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.29. vepathuś ca śarīre me

posted in: English 0

#Bg 1.29 वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्च‍ैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate   vepathuḥ — trembling of the body; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.27. tān samīkṣya sa kaunteyaḥ

posted in: English 0

#Bg 1.27 तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥ tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān kṛpayā parayāviṣṭo viṣīdann idam abravīt   tān — all of them; samīkṣya — after seeing; saḥ … Read More

Share/Cuota/Condividi:
1 218 219 220 221 222 223 224 427