Bhagavad-gita 4.7 – yadā yadā hi dharmasya

posted in: English 0

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥   yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham   yadā yadā — whenever and wherever; hi — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.4 – arjuna uvāca aparaṁ bhavato janma

posted in: English 0

  Bg. 4.4 अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥   arjuna uvāca aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti   arjunaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2 – evaṁ paramparā-prāptam

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥   evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:

Nectar of Devotion – Preface

posted in: English 0

      Preface The Nectar of Devotion is a summary study of Bhakti-rasāmṛta-sindhu, which was written in Sanskrit by Śrīla Rūpa Gosvāmī Prabhupāda. He was the chief of the six Gosvāmīs, who were the direct … Read More

Share/Cuota/Condividi:

Nectar of Devotion – DEDICATION TO THE SIX GOSVĀMĪS OF VṚNDĀVANA

posted in: English 0

    DEDICATION TO THE SIX GOSVĀMĪS OF VṚNDĀVANA   nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saṁsthāpakau lokānāṁ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau rādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikau vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau   “I offer my respectful obeisances unto the six Gosvāmīs, namely, Śrī Sanātana … Read More

Share/Cuota/Condividi:
1 157 158 159 160 161 162 163 603