Srimad-Bhagavatam 2.2.31

posted in: English 0

ŚB 2.2.31 तेनात्मनात्मानमुपैति शान्त- मानन्दमानन्दमयोऽवसाने । एतां गतिं भागवतीं गतो य: स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥ tenātmanātmānam upaiti śāntam ānandam ānandamayo ’vasāne etāṁ gatiṁ bhāgavatīṁ gato yaḥ sa vai punar neha viṣajjate ’ṅga Synonyms tena — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.21

posted in: English 0

ŚB 2.2.21 तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: । स्थित्वा मुहूर्तार्धमकुण्ठद‍ृष्टि- र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥ tasmād bhruvor antaram unnayeta niruddha-saptāyatano ’napekṣaḥ sthitvā muhūrtārdham akuṇṭha-dṛṣṭir nirbhidya mūrdhan visṛjet paraṁ gataḥ Synonyms tasmāt — from there; bhruvoḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.10

posted in: English 0

ŚB 2.2.10 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्‍लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam Synonyms unnidra — blooming; hṛt — heart; paṅkaja — lotus flower; karṇikā–ālaye — on the surface of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.12

posted in: English 0

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा: सदृशी सा स्याद्भ‍ासस्तस्य महात्मन: ॥ १२ ॥ divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ Synonyms divi — in the sky; sūrya — of suns; … Read More

Share/Cuota/Condividi:

teṣām evānukampārtham – Bhagavad-gita 10.11 – catuh sloki 4

posted in: English 0

Bhagavad-gita 10.11   तेषामेवानुकम्पार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā   Synonyms teṣām — for them; eva — certainly; anukampā-artham — to show special mercy; … Read More

Share/Cuota/Condividi:

Varias preguntas sobre iniciación

posted in: Español, Area2 0

una mirada de soslayo     #gurutattva.    #guru tattva #Initiation   Varias preguntas sobre iniciación  por – Manonatha Dasa (ACBSP) | publicado en: inglés / español       Preguntas:   Hare Krishna, Maharaja! Por … Read More

Share/Cuota/Condividi:

Bhamini, meaning

posted in: English 0

भामिनी f. bhAminI passionate woman   भामिनी f. bhAminI beautiful woman     #Bhamini

Share/Cuota/Condividi:
1 653 654 655 656 657 658 659 892