Bhagavad-gita 11.1.

posted in: English 0

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ arjuna uvāca mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama Synonyms arjunaḥ uvāca — Arjuna said; mat-anugrahāya — … Read More

Share/Cuota/Condividi:

El lenguaje del Mantra?

Hare Krishna,Hare Krishna, Krishna Krishna, Hare Hare/ Hare Rama, Hare Rama, Rama Rama, Hare Hare emana directamente del plano espiritual y es así como esta vibración sonora supera todos los estratos inferiores de conciencia, es decir, … Read More

Share/Cuota/Condividi:

Torta salata con tofu

Ingredienti Per 6-8 persone 250 g di pasta sfoglia vegan 200 g pomodorini 150 di tofu 150 gi di soia edamame 100 ml di panna di soia 1 pizzico di asafetida origano essiccato sale

Share/Cuota/Condividi:

Bhagavad-gita 3.35.

posted in: English 0

  श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ   Synonyms śreyān — far better; sva-dharmaḥ — one’s prescribed duties; viguṇaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.26.

posted in: English 0

  न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran   Synonyms na — not; buddhi-bhedam — disruption of intelligence; janayet — he should … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.9

posted in: English 0

ŚB 2.5.9 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥ brahmovāca samyak kāruṇikasyedaṁ vatsa te vicikitsitam yad ahaṁ coditaḥ saumya bhagavad-vīrya-darśane Synonyms brahmā uvāca — Lord Brahmā said; samyak — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.25

posted in: English 0

ŚB 2.5.25 तामसादपि भूतादेर्विकुर्वाणादभून्नभ: । तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृद‍ृश्ययो: ॥ २५ ॥ tāmasād api bhūtāder vikurvāṇād abhūn nabhaḥ tasya mātrā guṇaḥ śabdo liṅgaṁ yad draṣṭṛ-dṛśyayoḥ Synonyms tāmasāt — from the darkness of false … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.32

posted in: English 0

ŚB 2.5.32 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥ yadaite ’saṅgatā bhāvā bhūtendriya-mano-guṇāḥ yadāyatana-nirmāṇe na śekur brahma-vittama Synonyms yadā — as long as; ete — all these; asaṅgatāḥ — without being assembled; bhāvāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.35

posted in: English 0

ŚB 2.5.35 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: । सहस्रोर्वङ्‌घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥ sa eva puruṣas tasmād aṇḍaṁ nirbhidya nirgataḥ sahasrorv-aṅghri-bāhv-akṣaḥ sahasrānana-śīrṣavān Synonyms saḥ — He (the Lord); eva — Himself; puruṣaḥ — the Supreme Personality … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.14.

posted in: English 0

अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Synonyms annāt — from grains; bhavanti — grow; bhūtāni — the material bodies; parjanyāt — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5.

posted in: English 0

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   Synonyms na — nor; hi — … Read More

Share/Cuota/Condividi:
1 648 649 650 651 652 653 654 892