Hariboll
Cost of Silence — Observations on the GBC’s Response BY: SANAKA RSI DAS Jul 06, 2016 — INDIA (SUN) — On the 4th of June 2016, Anuttama Prabhu released an official GBC statement on … Read More
ŚB 1.14.40 कच्चिन्नाभिहतोऽभावै: शब्दादिभिरमङ्गलै: । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥ kaccin nābhihato ’bhāvaiḥ śabdādibhir amaṅgalaiḥ na dattam uktam arthibhya āśayā yat pratiśrutam Synonyms kaccit — whether; na — could not; abhihataḥ — addressed by; … Read More
ŚB 1.14.22 इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥ iti cintayatas tasya dṛṣṭāriṣṭena cetasā rājñaḥ pratyāgamad brahman yadu-puryāḥ kapi-dhvajaḥ Synonyms iti — thus; cintayataḥ — while thinking to himself; tasya … Read More
Bhaktivinod Thakur ha escrito esta canción “Amar Bolite Prabhu”. El nombre oficial de esta canción es “Atma-Nivedana Song 5”. Esta canción está tomada del libro Sarangati. Bhaktivinoda Saraswati Thakura dice que nadie en este mundo material … Read More
Hare Krsna. Srila Manonatha Maharaj ,Por favor acepte mis mas humildes y respetuosas obediencias, todas las glorias a Srila Prabhupad. ¡Permítase hacerle unas preguntas! 1-¿Como fue que el señor Caitanya se fue de este mundo?, … Read More
ŚB 1.13.58 दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे । बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥ dahyamāne ’gnibhir dehe patyuḥ patnī sahoṭaje bahiḥ sthitā patiṁ sādhvī tam agnim anu vekṣyati Synonyms dahyamāne — while it is … Read More
ŚB 1.13.35 सूत उवाच कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥ sūta uvāca kṛpayā sneha-vaiklavyāt sūto viraha-karśitaḥ ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; kṛpayā — out of full … Read More
ŚB 1.13.29 एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढ: । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥ evaṁ rājā vidureṇānujena prajñā-cakṣur bodhita ājamīḍhaḥ chittvā sveṣu sneha-pāśān draḍhimno niścakrāma bhrātṛ-sandarśitādhvā Synonyms evam — thus; rājā — King Dhṛtarāṣṭra; … Read More
ŚB 1.13.22 अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥ andhaḥ puraiva vadhiro manda-prajñāś ca sāmprataṁ viśīrṇa-danto mandāgniḥ sarāgaḥ kapham udvahan Synonyms andhaḥ — blind; purā — from the beginning; eva … Read More
Nothing remains “mine”. Father, friend, brother — You are even these to me. Those whom I called friends, wife, sons, and daughters are all Your servants and maidservants. Whatever care I take for them is only … Read More
Ingredienti Per 6 persone 100 g di segale integrale 100 g di avena integrale 100 g di farro integrale 100 di lenticchie rosse o di Castelluccio 200 g di radicchio trevigiano 1 pizzico di asafetida 2 … Read More
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥ tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam Synonyms tribhiḥ — three; guṇa-mayaiḥ — consisting of the guṇas; bhāvaiḥ — … Read More