Bhagavad-gita 13.16
Bg. 13.16 बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥ bahir antaś ca bhūtānām acaraṁ caram eva ca sūkṣmatvāt tad avijñeyaṁ dūra-sthaṁ cāntike ca tat Synonyms bahiḥ — outside; antaḥ — … Read More