Sri Advaita Acarya

posted in: English, Area2 0

Sri Advaita Acarya called out to the Lord to descend to the world Mahaprabhu and Nityananda Prabhu are sung. However, without Sri Advaita Acharya Prabhu, also known as Gaur Ana Thakur, He who brought Gaura to … Read More

Share/Cuota/Condividi:

Tat, meaning

posted in: English 0

#tat   तत् pron. tat that   तट m. taTa bank   तट m. taTa margin   तत m. tata fond name for any relative   तट m. n taTa beach   तट m. n. taTa … Read More

Share/Cuota/Condividi:

Eva, evam, meaning

posted in: English 0

#eva, #evam   एव indecl. eva really   एवम् indecl. evam thus   नैव indecl. naiva { na eva } not at all   एवम् ? sent. evam ? Is it so? Really?   एवर्ण m. … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.58.

posted in: English 0

  यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā   Synonyms yadā — when; saṁharate — winds up; ca — also; ayam … Read More

Share/Cuota/Condividi:

The Science of Mantra

posted in: English 0

  One study looked at the effects of chanting a real mantra compared to a “fake” mantra on the balance of the three gunas, the forces or qualities of nature: sattva (enlightenment), rajas (passion) and tamas … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.21.

posted in: English 0

  वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥ vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam Synonyms veda — knows; avināśinam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.20

posted in: English 0

  न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥   na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.18.

posted in: English 0

  अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥ antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata Synonyms anta-vantaḥ — perishable; ime — all these; dehāḥ — material bodies; nityasya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.17.

posted in: English 0

  अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati Synonyms avināśi — imperishable; tu — but; tat … Read More

Share/Cuota/Condividi:

La più alta perfezione della vita.

posted in: Italiano 0

Se si ama intensamente una persona, l’amante o l’amato è tutto per noi. Questo è amore, come quello della madre per il suo bambino. La madre è sempre ansiosa di prendersene cura e tutta la sua … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.2.

posted in: English 0

  श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन ॥ २ ॥   śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; kutaḥ … Read More

Share/Cuota/Condividi:
1 635 636 637 638 639 640 641 892