Rice with spinach
Ingredients 1 1/2 cup of rice 8 oz fresh spinach 1 TBS of ghee or oils 2 bay leaves 1 tsp of coriander powder 2 1/3 cup of water salt 1/2 cup of unsalted peanuts … Read More
Ingredients 1 1/2 cup of rice 8 oz fresh spinach 1 TBS of ghee or oils 2 bay leaves 1 tsp of coriander powder 2 1/3 cup of water salt 1/2 cup of unsalted peanuts … Read More
Senza capire veramente la complessità della Persona di Krishna, il Signore Supremo, senza neppure immaginare le Sue eccezionali opulenze spirituali, i pastori di Vrindavana, giovani e meno giovani, nella loro innocenza, andavano discorrendo dei Suoi atti … Read More
अहमात्मा गुडाकेश सर्वभूताशयस्थित: । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥ aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ aham ādiś ca madhyaṁ ca bhūtānām anta eva ca Synonyms aham — I; ātmā — the soul; guḍākeśa — … Read More
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate Synonyms yam — one to whom; hi — certainly; … Read More
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६ ॥ pāpam evāśrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava … Read More
#Jiva tattva #Jivatattva An Outline for a Discussion on the Subject of “How and from Where Does the Spirit Soul Fall Down to the Material World?” by Suhotra Swami [Note: … Read More
Radharani’s mood is fiery, She doesn’t always accept what Krishna does and She looks like as She is rejecting Him. Sri Radha becomes angry and refuses to see the Lord. Krishna is so much in … Read More
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥ kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ … Read More
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुज्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥ gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān Synonyms gurūn — … Read More
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥ yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet Synonyms yadi — even if; mām — me; apratīkāram — without … Read More
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३३ ॥ मातुलाः … Read More
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava Synonyms na — nor; ca — … Read More
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate Synonyms vepathuḥ — trembling of the body; ca — … Read More
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥ bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām uvāca pārtha paśyaitān samavetān kurūn iti Synonyms bhīṣma — Grandfather Bhīṣma; droṇa — the teacher Droṇa; pramukhataḥ — … Read More