Bhagavad-gita 18.18

posted in: English 0

Bg. 18.18 ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविध: कर्मसङ्‍ग्रह: ॥ १८ ॥ jñānaṁ jñeyaṁ parijñātā tri-vidhā karma-codanā karaṇaṁ karma karteti tri-vidhaḥ karma-saṅgrahaḥ Synonyms jñānam — knowledge; jñeyam — the objective of knowledge; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.14

posted in: English 0

Bg. 18.14 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्‍चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥ adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthag-vidham vividhāś ca pṛthak ceṣṭā daivaṁ caivātra pañcamam Synonyms adhiṣṭhānam — the place; tathā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.16

posted in: English 0

Bg. 18.16 तत्रैवं सति कर्तारमात्मानं केवलं तु य: । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: ॥ १६ ॥ tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ Synonyms tatra — there; evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.15

posted in: English 0

Bg. 18.15 शरीरवाङ्‍मनोभिर्यत्कर्म प्रारभते नर: । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥ १५ ॥ śarīra-vāṅ-manobhir yat karma prārabhate naraḥ nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ Synonyms śarīra — by the body; vāk — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.13

posted in: English 0

Bg. 18.13 पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥ pañcaitāni mahā-bāho kāraṇāni nibodha me sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām Synonyms pañca — five; etāni — these; mahā–bāho — O … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.12

posted in: English 0

Bg. 18.12 अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्‍वचित् ॥ १२ ॥ aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit Synonyms aniṣṭam — leading … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.11

posted in: English 0

Bg. 18.11 न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥ na hi deha-bhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate Synonyms na — never; hi — certainly; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.8

posted in: English 0

Bg. 18.8 दु:खमित्येव यत्कर्म कायक्ल‍ेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥ duḥkham ity eva yat karma kāya-kleśa-bhayāt tyajet sa kṛtvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet Synonyms duḥkham — unhappy; iti — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.7

posted in: English 0

Bg. 18.7 नियतस्य तु सन्न्यास: कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामस: परिकीर्तित: ॥ ७ ॥ niyatasya tu sannyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ Synonyms niyatasya — prescribed; tu — but; sannyāsaḥ — renunciation; karmaṇaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.5

posted in: English 0

Bg. 18.5 यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥ yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām Synonyms yajña — of sacrifice; dāna — charity; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.4

posted in: English 0

Bg. 18.4 निश्चयं श‍ृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविध: सम्प्रकीर्तित: ॥ ४ ॥ niścayaṁ śṛṇu me tatra tyāge bharata-sattama tyāgo hi puruṣa-vyāghra tri-vidhaḥ samprakīrtitaḥ Synonyms niścayam — certainty; śṛṇu — hear; me … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.2

posted in: English 0

Bg. 18.2 काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥ śrī-bhagavān uvāca kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ Synonyms śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.3

posted in: English 0

Bg. 18.3 त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: । यज्ञदानतप:कर्म न त्याज्यमिति चापरे ॥ ३ ॥ tyājyaṁ doṣa-vad ity eke karma prāhur manīṣiṇaḥ yajña-dāna-tapaḥ-karma na tyājyam iti cāpare Synonyms tyājyam — must be given up; doṣa–vat — as … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.28

posted in: English 0

Bg. 17.28 अश्रद्धया हुतं दत्तं तपस्तप्‍तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.22

posted in: English 0

Bg. 17.22 अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥ adeśa-kāle yad dānam apātrebhyaś ca dīyate asat-kṛtam avajñātaṁ tat tāmasam udāhṛtam Synonyms adeśa — at an unpurified place; kāle — and unpurified time; yat — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.23

posted in: English 0

Bg. 17.23 ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा ॥ २३ ॥ oṁ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā Synonyms oṁ — indication … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.26-27

posted in: English 0

Bg. 17.26-27 सद्भ‍ावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥ २६ ॥ यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ sad-bhāve sādhu-bhāve ca sad ity … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.21

posted in: English 0

Bg. 17.21 यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: । दीयते च परिक्ल‍ि‍ष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥ yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam Synonyms yat — that which; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.20

posted in: English 0

Bg. 17.20 दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥ dātavyam iti yad dānaṁ dīyate ’nupakāriṇe deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam Synonyms dātavyam — worth … Read More

Share/Cuota/Condividi:
1 604 605 606 607 608 609 610 649