Srimad-Bhagavatam 1.6.11

posted in: English 0

ŚB 1.6.11 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥ sphītāñ janapadāṁs tatra pura-grāma-vrajākarān kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca Synonyms sphītān — very flourishing; jana–padān — metropolises; tatra — there; pura — towns; grāma — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.10

posted in: English 0

ŚB 1.6.10 तदा तदहमीशस्य भक्तानां शमभीप्सत: । अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥ tadā tad aham īśasya bhaktānāṁ śam abhīpsataḥ anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām Synonyms tadā — at that time; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.8

posted in: English 0

ŚB 1.6.8 अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥ ahaṁ ca tad-brahma-kule ūṣivāṁs tad-upekṣayā dig-deśa-kālāvyutpanno bālakaḥ pañca-hāyanaḥ Synonyms aham — I; ca — also; tat — that; brahma–kule — in the school … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.4

posted in: English 0

ŚB 1.6.4 प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥ prāk-kalpa-viṣayām etāṁ smṛtiṁ te muni-sattama na hy eṣa vyavadhāt kāla eṣa sarva-nirākṛtiḥ Synonyms prāk — prior; kalpa — the duration of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.34

posted in: English 0

मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् । कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥ mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā Synonyms mṛtyuḥ — death; sarva-haraḥ — all-devouring; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.15.

posted in: English 0

  एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrva-taraṁ kṛtam   Synonyms evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.12.

posted in: English 0

  काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karma-jā   Synonyms kāṅkṣantaḥ — desiring; karmaṇām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.7.

posted in: English 0

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥   yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham   Synonyms yadā yadā — whenever and wherever; hi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.5.

posted in: English 0

  श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥ śrī-bhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha paran-tapa   … Read More

Share/Cuota/Condividi:

Devotee of My devotee

There is an abundance of evidence on the effect that in the world of Bhakti the worship of Krishna’s devotee is superior to the worship of the Lord. I’ll give only three scriptural evidences: ye me … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.24

posted in: English 0

नभ:स्पृशं दीप्‍तमनेकवर्णं व्यात्ताननं दीप्‍तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥ nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ vyāttānanaṁ dīpta-viśāla-netram dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo Synonyms nabhaḥ-spṛśam — … Read More

Share/Cuota/Condividi:

La Quinta Nota: El canto nublado

posted in: Español 0

  Este artículo se puede encontrar en el libro en español “La Quinta Nota”. Haciendo clic a continuación puedes comprar el libro.   Haga clic aquí      

Share/Cuota/Condividi:

Pastimes of Narottama Dasa Thakura

posted in: Area2, English 0

Pastimes of #Narottama Dasa Thakura Pastimes of Narottama Dasa Thakura by Srila Narahari Chakravarti (excerpted from Sri Narottama Vilasa) I take refuge at the lotus feet of Lokanatha Prabhu, who is completely indifferent to the pains … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.37.

posted in: English 0

    श्री भगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भ‍वः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥ śrī-bhagavān uvāca kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ mahāśano mahā-pāpmā viddhy enam iha vairiṇam   Synonyms śri-bhagavān uvāca — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.36.

posted in: English 0

  अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥ arjuna uvāca atha kena prayukto ’yaṁ pāpaṁ carati pūruṣaḥ anicchann api vārṣṇeya balād iva niyojitaḥ   Synonyms arjunaḥ uvāca … Read More

Share/Cuota/Condividi:

Narottama Dasa Thakura

posted in: Area2, English 0

NAROTTAMA VILASA By Narahari dasa Sri Narottama Das Thakur NAROTTAMA VILASA By Narahari dasa Translated by Dravida Das THE FIRST VILASA Oh! Supreme Lord Visvambhara, You are the husband of the goddess of fortune, and my … Read More

Share/Cuota/Condividi:
1 509 510 511 512 513 514 515 650