Srimad-Bhagavatam 1.6.11
ŚB 1.6.11 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥ sphītāñ janapadāṁs tatra pura-grāma-vrajākarān kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca Synonyms sphītān — very flourishing; jana–padān — metropolises; tatra — there; pura — towns; grāma — … Read More