Srimad-Bhagavatam 1.6.29
ŚB 1.6.29 कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: । शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥ kalpānta idam ādāya śayāne ’mbhasy udanvataḥ śiśayiṣor anuprāṇaṁ viviśe ’ntar ahaṁ vibhoḥ Synonyms kalpa–ante — at the end of Brahmā’s day; idam — this; … Read More