Bhagavad-gita 3.2 – vyāmiśreṇeva vākyena

posted in: English 0

#BG 3.2   व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्‍नुयाम् ॥ २ ॥   vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām   vyāmiśreṇa — by equivocal; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.72 – eṣā brāhmī sthitiḥ pārtha

posted in: English 0

#BG 2.71     एषा ब्राह्मी स्थितिःपार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥   eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati   eṣā — this; brāhmī — spiritual; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.66 – nāsti buddhir ayuktasya

posted in: English 0

#BG 2.66     नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥   nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham   na asti — there … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.65 – prasāde sarva-duḥkhānāṁ

posted in: English 0

#BG 2.65     प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याश‍ु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥   prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate   prasāde — on achievement of the causeless mercy of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.62 – dhyāyato viṣayān puṁsaḥ

posted in: English 0

#BG 2.62     ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥   dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate   dhyāyataḥ — while contemplating; viṣayān — sense objects; puṁsaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.58 – yadā saṁharate cāyaṁ

posted in: English 0

#BG 2.58   यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥   yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā   yadā — when; saṁharate — winds up; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.55 – śrī-bhagavān uvāca prajahāti yadā kāmān

posted in: English 0

#BG 2.55     श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥   śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate   śrī–bhagavān uvāca — the Supreme … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.33. na vartitavyaṁ tad adharma-bandho

posted in: English 0

#SB 1.17.33     न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञवितानविज्ञा: ॥ ३३ ॥   na vartitavyaṁ tad adharma-bandho dharmeṇa satyena ca vartitavye brahmāvarte yatra yajanti yajñair yajñeśvaraṁ yajña-vitāna-vijñāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.27. śocaty aśru-kalā sādhvī

posted in: English 0

#SB 1.17.27     शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजा: शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥   śocaty aśru-kalā sādhvī durbhagevojjhitā satī abrahmaṇyā nṛpa-vyājāḥ śūdrā bhokṣyanti mām iti   śocati — lamenting; aśru–kalā — with … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.24. tapaḥ śaucaṁ dayā satyam

posted in: English 0

#SB 1.17.24     तप: शौचं दया सत्यमिति पादा: कृते कृता: । अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥   tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ adharmāṁśais trayo bhagnāḥ smaya-saṅga-madais tava   tapaḥ — austerity; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.20. apratarkyād anirdeśyād

posted in: English 0

#SB 1.17.20     अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥   apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā   apratarkyāt — beyond the power of reasoning; anirdeśyāt — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.19. kecid vikalpa-vasanā

posted in: English 0

#SB 1.17.19     केचिद् विकल्पवसना आहुरात्मानमात्मन: । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥   kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum   kecit — some of them; vikalpa–vasanāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.16. rājño hi paramo dharmaḥ

posted in: English 0

#SB 1.17.16     राज्ञो हि परमो धर्म: स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥   rājño hi paramo dharmaḥ sva-dharma-sthānupālanam śāsato ’nyān yathā-śāstram anāpady utpathān iha   rājñaḥ — of the king or the executive … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.13. ākhyāhi vṛṣa bhadraṁ vaḥ

posted in: English 0

#SB 1.17.13   आख्याहि वृष भद्रं व: साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥   ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām ātma-vairūpya-kartāraṁ pārthānāṁ kīrti-dūṣaṇam   ākhyāhi — just let me know; vṛṣa — O bull; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.4. papraccha ratham ārūḍhaḥ

posted in: English 0

#SB 1.17.4     पप्रच्छ रथमारूढ: कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुक: ॥ ४ ॥   papraccha ratham ārūḍhaḥ kārtasvara-paricchadam megha-gambhīrayā vācā samāropita-kārmukaḥ   papraccha — inquired; ratham — chariot; ārūḍhaḥ — seated on; kārtasvara — gold; … Read More

Share/Cuota/Condividi:
1 400 401 402 403 404 405 406 891