Kokilavana
“This isolated and untouched verdant forest is still much the same as it was even in ancient times and is full of many bird varieties and other wildlife like deer and antelope. The Puranas say that … Read More
What is the Vedic response to Covid 19?
An interesting question with three replies according to the three sections of Veda. Jñāna kāṇḍa is the knowledge section of the Veda so the Jñāna-kāṇḍi’s response would be to learn about virology, the aetiology, the … Read More
No Material Impediments to Love of God – by Srila Prabhupada
No Material Impediments to Love of God. “Love of God cannot be checked by any material impediments. You cannot say that ‘I am very poor. Oh, how can I love God?’ You cannot say, ‘I am … Read More
The Full Moonlight of Krishna Consciousness – by Srila Prabhupada
smerāṁ bhaṅgi traya paricitaṁ sāci-vistīrṇa dṛṣṭiṁ vaṁśī nyastādhara kiśalayam ujjvalāṁ candrakeṇa govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ‘sti raṇgaḥ This is a very nice verse composed by Rūpa Gosvāmī, that one friend … Read More
Nanda Grama, the beginning of Krishna’s father town
A short version: Nanda Grama (or Nandagaon) is the town of Nanda Maharaja, the father of Sri Krishna, build on a hill known as Nandisvara. On top of the hill there is the palace of Nanda … Read More
Srimad-Bhagavatam – Preface
Preface We must know the present need of human society. And what is that need? Human society is no longer bounded by geographical limits to particular countries or communities. Human society is broader than … Read More
Bhagavad-gita 4.42 – tasmād ajñāna-sambhūtaṁ
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ tasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata tasmāt — therefore; ajñāna–sambhūtam — born of ignorance; hṛt–stham — situated in the … Read More
Bhagavad-gita 4.39 – śraddhāvāḻ labhate jñānaṁ
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati śraddhā–vān — a faithful man; labhate — achieves; jñānam — … Read More
Bhagavad-gita 4.36 – api ced asi pāpebhyaḥ
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ sarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi api — even; cet — if; asi — you … Read More
Bhagavad-gita 4.34 – tad viddhi praṇipātena
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥ tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ tat — that knowledge of different sacrifices; viddhi — try … Read More
Bhagavad-gita 4.30 – sarve ’py ete yajña-vido
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ३० ॥ sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam sarve — all; api — although apparently different; ete — these; … Read More
Bhagavad-gita 4.26 – śrotrādīnīndriyāṇy anye
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥ śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati śrotra–ādīni — such as the hearing process; indriyāṇi — senses; anye — … Read More
Maha-bharata in Italiano, edizione 2022 – (Vana Parva) Parte 12
Vana Parva Nella foresta di Kamyaka La notizia del drammatico avvenimento di Jayanta si diffuse in un baleno per tutta Hastinapura. Dalle case e dai luoghi pubblici la gente cominciò a riversarsi per le strade. A … Read More




