Bhagavad-gita 10.33
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च । अहमेवाक्षय: कालो धाताहं विश्वतोमुख: ॥ ३३ ॥ akṣarāṇām a-kāro ’smi dvandvaḥ sāmāsikasya ca aham evākṣayaḥ kālo dhātāhaṁ viśvato-mukhaḥ Synonyms akṣarāṇām — of letters; a-kāraḥ — the first letter; asmi — I … Read More







