Srimad-Bhagavatam 1.2.3 yaḥ svānubhāvam akhila-śruti-sāram ekam

posted in: English 0

#SB 1.2.3   य: स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥   yaḥ svānubhāvam akhila-śruti-sāram ekam adhyātma-dīpam atititīrṣatāṁ tamo ’ndham saṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁ taṁ vyāsa-sūnum upayāmi guruṁ munīnām   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.47. apāpeṣu sva-bhṛtyeṣu

posted in: English 0

#SB 1.18.47     अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥   apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati   apāpeṣu — unto one who is completely free … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.44. tad adya naḥ pāpam upaity ananvayaṁ

posted in: English 0

#SB 1.18.44     तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥   tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.41. niśamya śaptam atad-arhaṁ narendraṁ

posted in: English 0

#SB 1.18.41       निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥   niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.39. sa vā āṅgiraso brahman

posted in: English 0

#SB 1.18.39     स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥   sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam   saḥ — he; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.35. kṛṣṇe gate bhagavati

posted in: English 0

#SB 1.18.35   कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥   kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam   kṛṣṇe — Lord Kṛṣṇa; gate — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.32. tasya putro ’titejasvī

posted in: English 0

#SB 1.18.32     तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥   tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt   tasya — his (the sage’s); … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.30. sa tu brahma-ṛṣer aṁse

posted in: English 0

#SB 1.18.30     स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागत: ॥ ३० ॥   sa tu brahma-ṛṣer aṁse gatāsum uragaṁ ruṣā vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ   saḥ — the King; tu — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.24-25. ekadā dhanur udyamya

posted in: English 0

#SB 1.18.24-25   एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥ जलाशयमचक्षाण: प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥   ekadā dhanur udyamya vicaran mṛgayāṁ vane mṛgān anugataḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.20. etāvatālaṁ nanu sūcitena

posted in: English 0

#SB 1.18.20   एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥   etāvatālaṁ nanu sūcitena guṇair asāmyānatiśāyanasya hitvetarān prārthayato vibhūtir yasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ   etāvatā — so far; alam — unnecessary; … Read More

Share/Cuota/Condividi:

Abhirama Gopal

posted in: English, Area2 0

        Abhirama Thakura Sri Abhirama Thakura was known as Abhirama Gopala and also as Rama dasa Abhirama dasa. “Who was previously known as Sridama, a gopa during Krsna-lila, is now renowned as Abhirama … Read More

Share/Cuota/Condividi:

The meaning of the name Radhe

posted in: English, Area2 0

  Sri Sri Radhika Pada-Padme Vijnapti radhe! jaya jaya madhava-dayite gokula-taruni mandala-mahite (1) damodara-rati vardhana vese! hari-niskuta-vrndavipine se! (2) vrsabhanudadhi-nava-sasi-lekhe lalita-sakhi! guna ramita-visakhe! (3) karunam kuru mayi karuna-bharite! sanaka-sanatana-varnita-carite! (4) Radhe – what is the meaning … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.28 – tattva-vit tu mahā-bāho

posted in: English 0

#BG 3.28       तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्ज‍ते ॥ २८ ॥   tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate   tattva–vit — the knower … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.24 – utsīdeyur ime lokā

posted in: English 0

#BG 3.24     उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥   utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ   … Read More

Share/Cuota/Condividi:

Srila Bhaktisiddhanta – Radhastami

posted in: English 0

  There is one personality whose name is not referred to in the Srimad Bhagavatam, yet the readers of Srimad Bhagavatam nuture the hope of becoming that person’s devoted servant. May that personality, who is everything … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.19 – tasmād asaktaḥ satataṁ

posted in: English 0

#BG 3.19     तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्‍नोति पूरूषः ॥ १९ ॥   tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ   tasmāt — therefore; asaktaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.14 – annād bhavanti bhūtāni

posted in: English 0

#BG 3.14     अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥   annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ   annāt — from grains; bhavanti — grow; bhūtāni — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.11 – devān bhāvayatānena

posted in: English 0

#BG 3.11     देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥   devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha   devān — demigods; bhāvayatā — having … Read More

Share/Cuota/Condividi:
1 279 280 281 282 283 284 285 650