Bhagavad-gita 2.14 – mātrā-sparśās tu kaunteya
#BG 2.14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥ mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata mātrā–sparśāḥ — sensory perception; tu — only; kaunteya — O son of Kuntī; … Read More