Srimad-Bhagavatam 2.6.34

posted in: English, Area9 0

ŚB 2.6.34 न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्‍वचिन्मे मनसो मृषा गति: । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरि: ॥ ३४ ॥ na bhāratī me ’ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.33

posted in: English 0

ŚB 2.6.33 इति तेऽभिहितं तात यथेदमनुपृच्छसि । नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥ ३३ ॥ iti te ’bhihitaṁ tāta yathedam anupṛcchasi nānyad bhagavataḥ kiñcid bhāvyaṁ sad-asad-ātmakam Synonyms iti — thus; te — unto you; abhihitam — explained; tāta — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.19

posted in: English 0

ŚB 2.6.19 पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १९ ॥ pādeṣu sarva-bhūtāni puṁsaḥ sthiti-pado viduḥ amṛtaṁ kṣemam abhayaṁ tri-mūrdhno ’dhāyi mūrdhasu Synonyms pādeṣu — in the one fourth; sarva — all; bhūtāni … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.42

posted in: English 0

ŚB 2.6.42 आद्योऽवतार: पुरुष: परस्य काल: स्वभाव: सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्‍नु चरिष्णु भूम्न: ॥ ४२ ॥ ādyo ’vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sad-asan-manaś ca dravyaṁ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.28

posted in: English 0

ŚB 2.6.28 इति सम्भृतसम्भार: पुरुषावयवैरहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २८ ॥ iti sambhṛta-sambhāraḥ puruṣāvayavair aham tam eva puruṣaṁ yajñaṁ tenaivāyajam īśvaram Synonyms iti — thus; sambhṛta — executed; sambhāraḥ — equipped myself well; puruṣa … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.21

posted in: English 0

ŚB 2.6.21 सृती विचक्रमे विश्वङ्‍साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥ sṛtī vicakrame viśvaṅ sāśanānaśane ubhe yad avidyā ca vidyā ca puruṣas tūbhayāśrayaḥ Synonyms sṛtī — the destination of the living entities; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.1

posted in: English 0

ŚB 2.6.1 ब्रह्मोवाच वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातव: । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १ ॥ brahmovāca vācāṁ vahner mukhaṁ kṣetraṁ chandasāṁ sapta dhātavaḥ havya-kavyāmṛtānnānāṁ jihvā sarva-rasasya ca Synonyms brahmā uvāca — Lord Brahmā said; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.3

posted in: English 0

ŚB 2.6.3 रूपाणां तेजसां चक्षुर्दिव: सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयो: ॥ ३ ॥ rūpāṇāṁ tejasāṁ cakṣur divaḥ sūryasya cākṣiṇī karṇau diśāṁ ca tīrthānāṁ śrotram ākāśa-śabdayoḥ Synonyms rūpāṇām — for all kinds of forms; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.11

posted in: English 0

ŚB 2.6.11 अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनस: पदम् ॥ ११ ॥ avyakta-rasa-sindhūnāṁ bhūtānāṁ nidhanasya ca udaraṁ viditaṁ puṁso hṛdayaṁ manasaḥ padam Synonyms avyakta — the impersonal feature; rasa–sindhūnām — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.43-45

posted in: English 0

ŚB 2.6.43-45 अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपाला: खगलोकपाला नृलोकपालास्तललोकपाला: ॥ ४३ ॥ गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथा: । ये वा ऋषीणामृषभा: पितृणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: । अन्ये च ये प्रेतपिशाचभूत- कूष्माण्डयादोमृगपक्ष्यधीशा: ॥ ४४ ॥ यत्किंच … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.25

posted in: English 0

ŚB 2.6.25 वस्तून्योषधय: स्‍नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २५ ॥ vastūny oṣadhayaḥ snehā rasa-loha-mṛdo jalam ṛco yajūṁṣi sāmāni cātur-hotraṁ ca sattama Synonyms vastūni — utensils; oṣadhayaḥ — grains; snehāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.12

posted in: English 0

ŚB 2.6.12 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥ dharmasya mama tubhyaṁ ca kumārāṇāṁ bhavasya ca vijñānasya ca sattvasya parasyātmā parāyaṇam Synonyms dharmasya — of religious principles, … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.36

posted in: English 0

ŚB 2.6.36 नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभ: स्वान्तमथापरे कुत: ॥ ३६ ॥ nato ’smy ahaṁ tac-caraṇaṁ samīyuṣāṁ bhavac-chidaṁ svasty-ayanaṁ sumaṅgalam yo hy ātma-māyā-vibhavaṁ sma paryagād yathā nabhaḥ svāntam athāpare … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.21

posted in: English 0

ŚB 2.6.21 सृती विचक्रमे विश्वङ्‍साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥ sṛtī vicakrame viśvaṅ sāśanānaśane ubhe yad avidyā ca vidyā ca puruṣas tūbhayāśrayaḥ Synonyms sṛtī — the destination of the living entities; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.22

posted in: English 0

ŚB 2.6.22 यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक: । तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥ २२ ॥ yasmād aṇḍaṁ virāḍ jajñe bhūtendriya-guṇātmakaḥ tad dravyam atyagād viśvaṁ gobhiḥ sūrya ivātapan Synonyms yasmāt — from whom; aṇḍam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.31

posted in: English 0

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi … Read More

Share/Cuota/Condividi:

Mithuna Sankranti

posted in: Area9, Español 0

Libro “Una mirada de soslayo”         Mithuna Sankranti Hoy es Mithuna Sankranti, lo que significa que el Sol entró en el área celestial de Mithuna (Géminis). Según el calendario que tengo, sucedió a … Read More

Share/Cuota/Condividi:
1 344 345 346 347 348 349 350 471