Bhagavad-gita 6.4 – yadā hi nendriyārtheṣu
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥ yadā hi nendriyārtheṣu na karmasv anuṣajjate sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate yadā — when; hi — certainly; na — not; indriya–artheṣu — in sense gratification; na — never; karmasu — in fruitive activities; anuṣajjate — one … Read More
