Srimad-Bhagavatam 1.15.41
ŚB 1.15.41 वाचं जुहाव मनसि तत्प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥ vācaṁ juhāva manasi tat prāṇa itare ca tam mṛtyāv apānaṁ sotsargaṁ taṁ pañcatve hy ajohavīt Synonyms vācam — … Read More
Srimad-Bhagavatam 1.15.38
ŚB 1.15.38 स्वराट् पौत्रं विनयिनमात्मन: सुसमं गुणै: । तोयनीव्या: पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८ ॥ sva-rāṭ pautraṁ vinayinam ātmanaḥ susamaṁ guṇaiḥ toya-nīvyāḥ patiṁ bhūmer abhyaṣiñcad gajāhvaye Synonyms sva–rāṭ — the emperor; pautram — unto the grandson; vinayinam … Read More
Srimad-Bhagavatam 1.15.32
ŚB 1.15.32 निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्व:पथाय मतिं चक्रे निभृतात्मा युधिष्ठिर: ॥ ३२ ॥ niśamya bhagavan-mārgaṁ saṁsthāṁ yadu-kulasya ca svaḥ-pathāya matiṁ cakre nibhṛtātmā yudhiṣṭhiraḥ Synonyms niśamya — deliberating; bhagavat — regarding the Lord; mārgam … Read More
Srimad-Bhagavatam 1.15.22-23
ŚB 1.15.22-23 राजंस्त्वयानुपृष्टानां सुहृदां न: सुहृत्पुरे । विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथ: ॥ २२ ॥ वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानतामिवान्योन्यं चतु:पञ्चावशेषिता: ॥ २३ ॥ rājaṁs tvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛt-pure vipra-śāpa-vimūḍhānāṁ nighnatāṁ muṣṭibhir mithaḥ vāruṇīṁ madirāṁ pītvā madonmathita-cetasām … Read More
Sangraha, meaning
सङ्ग्रह m. saGgraha gathering सङ्ग्रह m. saGgraha grasp सङ्ग्रह m. saGgraha summary सङ्ग्रह m. saGgraha storage [computer] सङ्ग्रह m. saGgraha collecting सङ्ग्रह m. saGgraha collection सङ्ग्रह m. saGgraha collection सङ्ग्रह m. saGgraha library [computer] सङ्ग्राहक n. … Read More
Sambandha, Abhideya, Prayojana (in Italiano)
il primo è far capire quali sono le relazioni che uniscono le anime a Krishna (Sambandha); il secondo è di stabilire i modi corretti per agire in accordo a quelle relazioni (Abhidheya); il terzo … Read More
Raganuga-bhakti in Brahma-samhita – part 3 di 7
The words “chaturasram catur-murteh” refer to the quadruple expansions of Vasudeva, Sankarsana, Pradyumna, and Aniruddha. “Catur-dhama catus-krtam” refers to the four abodes placed in four directions to accommodate the Lord’s different pastimes. “Hetubhih” refers to … Read More
What are the six characteristics of pure devotional service?
The six characteristics of pure devotional service are: klesaghni: Pure devotional service gives immediate relief from all kinds of material distress. subhada: Pure devotional service is the beginning of all auspiciousness. moksa – laghutakrt: Pure … Read More
Srimad-Bhagavatam 1.14.40
ŚB 1.14.40 कच्चिन्नाभिहतोऽभावै: शब्दादिभिरमङ्गलै: । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥ kaccin nābhihato ’bhāvaiḥ śabdādibhir amaṅgalaiḥ na dattam uktam arthibhya āśayā yat pratiśrutam Synonyms kaccit — whether; na — could not; abhihataḥ — addressed by; … Read More
Srimad-Bhagavatam 1.14.22
ŚB 1.14.22 इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥ iti cintayatas tasya dṛṣṭāriṣṭena cetasā rājñaḥ pratyāgamad brahman yadu-puryāḥ kapi-dhvajaḥ Synonyms iti — thus; cintayataḥ — while thinking to himself; tasya … Read More
Srimad-Bhagavatam 1.13.58
ŚB 1.13.58 दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे । बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥ dahyamāne ’gnibhir dehe patyuḥ patnī sahoṭaje bahiḥ sthitā patiṁ sādhvī tam agnim anu vekṣyati Synonyms dahyamāne — while it is … Read More
Srimad-Bhagavatam 1.13.35
ŚB 1.13.35 सूत उवाच कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥ sūta uvāca kṛpayā sneha-vaiklavyāt sūto viraha-karśitaḥ ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; kṛpayā — out of full … Read More
Srimad-Bhagavatam 1.13.29
ŚB 1.13.29 एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढ: । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥ evaṁ rājā vidureṇānujena prajñā-cakṣur bodhita ājamīḍhaḥ chittvā sveṣu sneha-pāśān draḍhimno niścakrāma bhrātṛ-sandarśitādhvā Synonyms evam — thus; rājā — King Dhṛtarāṣṭra; … Read More
Srimad-Bhagavatam 1.13.22
ŚB 1.13.22 अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥ andhaḥ puraiva vadhiro manda-prajñāś ca sāmprataṁ viśīrṇa-danto mandāgniḥ sarāgaḥ kapham udvahan Synonyms andhaḥ — blind; purā — from the beginning; eva … Read More
Bhagavad-gita 7.13
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥ tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam Synonyms tribhiḥ — three; guṇa-mayaiḥ — consisting of the guṇas; bhāvaiḥ — … Read More
Srimad-Bhagavatam 2.6.4
ŚB 2.6.4 तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् । त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ॥ ४ ॥ tad-gātraṁ vastu-sārāṇāṁ saubhagasya ca bhājanam tvag asya sparśa-vāyoś ca sarva-medhasya caiva hi Synonyms tat — His; gātram — bodily surface; … Read More