Ava, meaning
#ava: second person singular present imperative class 1 parasmaipada √av ava off, away, down, down from Amarakosha Search 330 results Word Reference Gender Number Synonyms Definition abhayā2.2.59FeminineSingularśivā, … Read More
#ava: second person singular present imperative class 1 parasmaipada √av ava off, away, down, down from Amarakosha Search 330 results Word Reference Gender Number Synonyms Definition abhayā2.2.59FeminineSingularśivā, … Read More
PDF SRI ANANTA PADMANABHA SWAMY TEMPLE Trivandrum LORD SRI ANANTA PADMANABHA SWAMY, Trivandrum Sri Ananta Padmanabha temple is one of the most prominent temples of India. It is considered as one of the 108 … Read More
Śrī brahma-saṁhitā 5.52 yac-cakṣur eṣa savitā sakala-grahāṇāṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yat — of whom; cakṣuḥ — the eye; eṣaḥ — the; savitā — sun; sakala–grahāṇām — of … Read More
Śrī brahma-saṁhitā 5.47 yaḥ kāraṇārṇava-jale bhajati sma yoga- nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ ādhāra-śaktim avalambya parāṁ sva-mūrtiṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yaḥ — He who; kāraṇa–arṇava — of the Causal Ocean; jale — in the water; bhajati … Read More
Śrī brahma-saṁhitā 5.44 sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā chāyeva yasya bhuvanāni bibharti durgā icchānurūpam api yasya ca ceṣṭate sā govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms sṛṣṭi — creation; sthiti — preservation; pralaya — and destruction; sādhana — the agency; … Read More
Śrī brahma-saṁhitā 5.39 rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan nānāvatāram akarod bhuvaneṣu kintu kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms rāma–ādi — the incarnation of Lord Rāma, etc.; mūrtiṣu — in different forms; kalā–niyamena … Read More
Śrī brahma-saṁhitā 5.32 aṅgāni yasya sakalendriya-vṛtti-manti paśyanti pānti kalayanti ciraṁ jaganti ānanda-cinmaya-sad-ujjvala-vigrahasya govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms aṅgāni — the limbs; yasya — of whom; sakala–indriya — of all the organs; vṛtti–manti — possessing the … Read More
Śrī brahma-saṁhitā 5.33 advaitam acyutam anādim ananta-rūpam ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca vedeṣu durlabham adurlabham ātma-bhaktau govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms advaitam — without a second; acyutam — without decay; anādim — without a beginning; ananta–rūpam … Read More
Śrī brahma-saṁhitā 5.5 catur-asraṁ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṁ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam śyāmair … Read More
Śrī brahma-saṁhitā 5.4 tat-kiñjalkaṁ tad-aṁśānāṁ tat-patrāṇi śriyām api Synonyms tat — of that (lotus); kiñjalkam — the petals; tat–aṁśānām — of His (Kṛṣṇa’s) fragmental portions; tat — of that (lotus); patrāṇi — the leaves; śriyām — … Read More
Brahma-saṁhitā TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is the prime … Read More
#masa मास m. mAsa month मशक m. mazaka mosquito मशकजाल m. mazakajAla mosquito net प्रति-मशक n. prati-mazaka anti-mosquito मशको मशकः! sent. mazako mazakaH! Too many mosquitoes. मशकजालः कुत्र? sent. mazakajAlaH … Read More
#adhika आदिक adj. Adika initial आदिक adj. Adika commencing आदिक adj. Adika early अधिक adj. adhika additional अधिक adj. adhika extraordinary अधिक adj. adhika more अधिक adj. adhika much … Read More
रक्षकः (rakShakaH) = (m) guard, protector रक्षण (rakShaNa) = protection रक्षणाय (rakShaNaaya) = for protection रक्षति (rakShati) = (1 pp) to protect रक्षस (rakShasa) = adj. devil रक्षा (rakShaa) = protection रक्षां (rakShaaM) = protecting armour … Read More
ŚB 1.8.41 अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥ atha viśveśa viśvātman viśva-mūrte svakeṣu me sneha-pāśam imaṁ chindhi dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu Synonyms atha — therefore; viśva–īśa — O … Read More
ŚB 1.8.33 अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥ apare vasudevasya devakyāṁ yācito ’bhyagāt ajas tvam asya kṣemāya vadhāya ca sura-dviṣām Synonyms apare — others; vasudevasya — of Vasudeva; devakyām … Read More
ŚB 1.8.30 जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मन: । तिर्यङ्नृषिषु याद:सु तदत्यन्तविडम्बनम् ॥ ३० ॥ janma karma ca viśvātmann ajasyākartur ātmanaḥ tiryaṅ-nṝṣiṣu yādaḥsu tad atyanta-viḍambanam Synonyms janma — birth; karma — activity; ca — and; viśva–ātman — O … Read More
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ karmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ akarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ Synonyms karmaṇaḥ — of work; hi … Read More
परित्राणाय साधुनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥ paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharma-saṁsthāpanārthāya sambhavāmi yuge yuge Synonyms paritrāṇāya — for the deliverance; sādhūnām — of the devotees; … Read More