Supta, meaning
सूप m. sUpa soup BV सुप्रभातम् expr. suprabhAtam Goodmorning. BV सुपिष्टकखण्ड m. supiSTakakhaNDa loaf BV सुप्तadj.suptalaindowntosleep सुप्तn.suptasleep सुप्तppp.suptanumb सूपिकm.,n.sUpikasauce सुपीतm.supItasulphuryellow[color] सुप्रियm.supriyasweetheart सुप्रियm.supriyadarling सुपुण्यadj.supuNyaveryexcellent सुपिष्टम्sent.supiSTamwheatflour सुप्रलापm.supralApaeloquence सुफेनकn.suphenakadetergentcake सुप्रयोज्यadj.suprayojya सुपरिचयm.suparicayaintimacy सुप्रभावm.suprabhAvaalmightiness सुप्रभावm.suprabhAvaomnipotence सुप्रभातn.suprabhAtagoodmorning सुप्रतिष्ठितadj.supratiSThitawell-established सुपरसङ्गणकn.suparasaGgaNaka सुप्रतिष्ठापितadj.supratiSThApitawell-established सुप्रभातंमहोदय|sent.suprabhAtaMmahodaya … Read More
Bhagavad-gita 2.67 – indriyāṇāṁ hi caratāṁ
#BG 2.67 इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi indriyāṇām — of the senses; hi … Read More
Bhagavad-gita 2.63 – krodhād bhavati sammohaḥ
#BG 2.63 क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥ krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati krodhāt — from anger; bhavati — takes place; sammohaḥ — perfect illusion; … Read More
Bhagavad-gita 2.60 – yatato hy api kaunteya
#BG 2.60 यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥ yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ yatataḥ — while endeavoring; hi … Read More
Srimad-Bhagavatam 1.17.29. taṁ jighāṁsum abhipretya
#SB 1.17.29 तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद् भयविह्वल: ॥ २९ ॥ taṁ jighāṁsum abhipretya vihāya nṛpa-lāñchanam tat-pāda-mūlaṁ śirasā samagād bhaya-vihvalaḥ tam — him; jighāṁsum — willing to kill; abhipretya … Read More
Srimad-Bhagavatam 1.17.21. sūta uvāca evaṁ dharme pravadati
#SB 1.17.21 सूत उवाच एवं धर्मे प्रवदति स सम्राड् द्विजसत्तमा: । समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥ २१ ॥ sūta uvāca evaṁ dharme pravadati sa samrāḍ dvija-sattamāḥ samāhitena manasā vikhedaḥ paryacaṣṭa tam … Read More
Srimad-Bhagavatam 1.17.17. dharma uvāca etad vaḥ pāṇḍaveyānāṁ
#SB 1.17.17 धर्म उवाच एतद् व: पाण्डवेयानां युक्तमार्ताभयं वच: । येषां गुणगणै: कृष्णो दौत्यादौ भगवान् कृत: ॥ १७ ॥ dharma uvāca etad vaḥ pāṇḍaveyānāṁ yuktam ārtābhayaṁ vacaḥ yeṣāṁ guṇa-gaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ … Read More
Srimad-Bhagavatam 1.17.14. jane ’nāgasy aghaṁ yuñjan
#SB 1.17.14 जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥ jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte jane — to the … Read More
Srimad-Bhagavatam 1.17.10-11. yasya rāṣṭre prajāḥ sarvās
#SB 1.17.10 – 11 यस्य राष्ट्रे प्रजा: सर्वास्त्रस्यन्ते साध्व्यसाधुभि: । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गति: ॥ १० ॥ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रह: । अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥ yasya rāṣṭre prajāḥ … Read More
Dearmost Radhika
Krishna, being carried upon Abhimanyu’s head, thus traveled on for a rendezvous with Abhimanyu’s own wife, Who is Krishna’s own dearmost Radhika. Thus throwing Himself into an ocean of novel prankish fun, He breaks into a … Read More
The Battle Against the 14,000 Raksasas
Bleeding and screaming like a possessed, Surpanakha ran into the Janasthana forest, not far from Pancavati, and there she found her brother Khara. As soon as he saw her arrive in that state, Khara’s eyes … Read More
Annaprasana Ceremony
The literal translation of Annaprasana (Sanskrit: अन्नप्राशन, Annaprāśana, Bengali: অন্নপ্রাসান, Onnoprashon) is anna = rice and prasana = to enter. Annaprasana means introducing solid food to the child, i.e. feeding rice or solid food for the … Read More
Srimad-Bhagavatam 1.17.7. tvaṁ vā mṛṇāla-dhavalaḥ
#SB 1.17.7 त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥ tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan tvam — … Read More
Vivarta-vada
PDF Vivartavada is an Advaita Vedanta theory of causation, postulated by post-Shankara Advaita advaitins,[1] regarding the universe as an “illusory transformation” of Brahman.[2] It is also called vivartavada (lit. “superimpositionism”). The synthesis of … Read More
Srimad-Bhagavatam 1.17.5. kas tvaṁ mac-charaṇe loke
#SB 1.17.5 कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥ kas tvaṁ mac-charaṇe loke balād dhaṁsy abalān balī nara-devo ’si veṣeṇa naṭavat karmaṇā ’dvijaḥ kaḥ — who are; … Read More
Srimad-Bhagavatam 1.17.2. vṛṣaṁ mṛṇāla-dhavalaṁ
#SB 1.17.2 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥ vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam vṛṣam — the bull; mṛṇāla–dhavalam — as white as … Read More
Bhagavad-gita 2.53 – śruti-vipratipannā te
#BG 2.53 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi śruti — of Vedic revelation; vipratipannā … Read More
Bhagavad-gita 2.51 – karma-jaṁ buddhi-yuktā hi
#BG 2.51 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam karma–jam — due to fruitive activities; buddhi–yuktāḥ … Read More