Srimad-Bhagavatam 1.14.22

posted in: English 0

ŚB 1.14.22

इति चिन्तयतस्तस्य द‍ृष्टारिष्टेन चेतसा ।
राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥
iti cintayatas tasya
dṛṣṭāriṣṭena cetasā
rājñaḥ pratyāgamad brahman
yadu-puryāḥ kapi-dhvajaḥ

Synonyms

iti — thus; cintayataḥ — while thinking to himself; tasya — he; dṛṣṭā — by observing; ariṣṭena — bad omens; cetasā — by the mind; rājñaḥ — the King; prati — back; āgamat — came; brahman — O brāhmaṇa; yadupuryāḥ — from the kingdom of the Yadus; kapidhvajaḥ — Arjuna.

Translation

O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].

Post view 331 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments