Sat Kriya Sara Dipika, Part Thirty-one

posted in: English 0

 

 

 

 

by Shrila Gopala Bhatta Gosvami

 

Vivaha Karma (marriage)

 

The devotees of Shri Shri Radha- Krishna should perform Krishnavarana H
oma and offer oblations to the priya sakhis, sahacaris, ranginis, Shri Lalita and the other Gopis, beginning with oblations to the spiritual masters:

 

om gurave svaha
idam gurave idam na mama
om sarvebhyo mahanta gurubhyah svaha
idam sarvebhyo mahanta gurubhyah idam na mama
om caitya gurave svaha idam caitya gurave idam na mama
om varshasbhanavi gandharvike
kartikadevi shri krishna priye sarveshvari
klim shri vrindavana sevadhikara prade
shrim hrim tubhyam shri radhikayai svaha
idam radhikayai idam na mama
om krishno vai saccidananda ghanah
krishnah adi purushah
krishnah purushottamah
krishno ha u karmadi mulam
krishnah sa ha sarvaikaryah
krishnah kasham krit adisha mukha prabhu pujyah
krishno ‘nadis tasmin ajandantar bahye
yan mangalam tal labhate kriti
klim krishnaya svaha
idam krishnaya idam na mama
om lalitayai svaha
idam lalitayai idam na mama
om syamalayai svaha
idam syamalayai idam na mama
om vishakhayai svaha
idam vishakhayai idam na mama
om campakalatayai svaha
idam campakalatayai idam na mama
om sucitrayai svaha
idam sucitrayai idam na mama
om tungavidyayai svaha
idam tungavidyayai idam na mama
om indulekhayai svaha
idam indulekhayai idam na mama
om rangadevyai svaha
idam rangadevyai idam na mama
om sudevyai svaha
idam sudevyai idam na mama
om kundalatayai svaha
idam kundalatayai idam na mama
om dhanyayai svaha
idam dhanyayai idam na mama
om mangalayai svaha
idam mangalayai idam na mama
om padmayai svaha
idam padmayai idam na mama
om shaibyayai svaha
idam shaibyayai idam na mama
om bhadrayai svaha
idam bhadrayai idam na mama
om citrotpalayai svaha
idam citrotpalayai idam na mama
om palyai svaha
idam palyai idam na mama
om tarayai svaha
idam tarayai idam na mama
om kunjakalikayai svaha
idam kunjakalikayai idam na mama
om nikunjakalikayai svaha
idam nikunjakalikayai idam na mama
om sukhakalikayai svaha
idam sukhakalikayai idam na mama
om rasakalikayai svaha
idam rasakalikayai idam na mama
om pramodayai svaha
idam pramodayai idam na mama
om dhanishthayai svaha
idam dhanishthayai idam na mama
om tulasyai svaha
idam tulasyai idam na mama
om ramayai svaha
idam ramayai idam na mama
om ramyayai svaha
idam ramyayai idam na mama
om vimvoshthyai svaha
idam vimvoshthyai idam na mama
om rasadayai svaha
idam rasadayai idam na mama
om anandadayai svaha
idam anandadayai idam na mama
om kalavatyai svaha
idam kalavatyai idam na mama
om rupa manjaryai svaha
idam rupa manjaryai idam na mama
om ananga manjaryai svaha
idam ananga manjaryai idam na mama
om rati manjaryai svaha
idam rati manjaryai idam na mama
om guna manjaryai svaha
idam guna manjaryai idam na mama
om lavanga manjaryai svaha
idam lavanga manjaryai idam na mama
om vilasa manjaryai svaha
idam vilasa manjaryai idam na mama
om rasa manjaryai svaha
idam rasa manjaryai idam na mama
om karpura manjaryai svaha
idam karpura manjaryai idam na mama
om sarva sakhibhyah svaha
idam sarva sakhibhyah idam na mama
om sarva sahacaribhyah svaha
idam sarva sahacaribhyah idam na mama
om sarva sanginibhyah svaha
idam sarva sanginibhyah idam na mama
om sarva ranginibhyah svaha
idam sarva ranginibhyah idam na mama
om vrishabhanubhyah svaha
idam vrishabhanubhyah idam na mama
om vrishabhanu ganebhyah svaha
idam vrishabhanu ganebhyah idam na mama
om kirtidayai svaha idam kirtidayai idam na mama
om sarva karshnebhyah svaha
idam sarva karshnebhyah idam na mama
om sarva vaishnavebhyah svaha
idam sarva vaishnavebhyah idam na mama
om sarva vaishnavibhyah svaha
idam sarva vaishnavibhyah idam na mama

 

Then he should offer oblations to the following:

 

om narayanaya svaha
idam narayanaya idam na mama
om karanabdhishayine svaha
idam karanabdhishayine idam na mama
om garbhodashayine svaha
idam garbhodashayine idam na mama
om kshirabdhishayine svaha
idam kshirabdhishayine idam na mama
om vaikuntha dhamne svaha
idam vaikuntha dhamne idam na mama
om vasudevaya svaha
idam vasudevaya idam na mama
om sankarshanaya svaha
idam sankarshanaya idam na mama
om pradyumnaya svaha
idam pradyumnaya idam na mama
om aniruddhaya svaha
idam aniruddhaya idam na mama
om goloka dhamne svaha
idam goloka dhamne idam na mama
om mathura dhamne svaha
idam mathura dhamne idam na mama
om dvaraka dhamne svaha
idam dvaraka dhamne idam na mama
om matsyaya svaha
idam matsyaya idam na mama
om kurmaya svaha
idam kurmaya idam na mama
om varahaya svaha
idam varahaya idam na mama
om nrisimhaya svaha
idam nrisimhaya idam na mama
om vamanaya svaha
idam vamanaya idam na mama
om sankarshana ramaya svaha
idam sankarshana ramaya idam na mama
om raghunatha ramaya svaha
idam raghunatha ramaya idam na mama
om jamadagnya ramaya svaha
idam jamadagnya ramaya idam na mama
om buddhaya svaha idam buddhaya idam na mama
om kalkine svaha
idam kalkine idam na mama
om sarvebhyo gunavatarebhyah svaha
idam sarvebhyo gunavatarebhyah idam na mama
om sarvebhyo manvantaravatarebhyah svaha
idam sarvebhyo manvantaravatarebhyah idam na mama
om hamsaya svaha
idam hamsaya idam na mama
om yajnaya svaha
idam yajnaya idam na mama
om dattatreyaya svaha
idam dattatreyaya idam na mama
om prithave svaha idam prithave idam na mama
om danvantarye svaha
idam danvantarye idam na mama
om mohinyai svaha
idam mohinyai idam na mama
om viraje svaha
idam viraje idam na mama
om satya yugavataraya shuklamurtaye svaha
idam satya yugavataraya shuklamurtaye idam na mama
om treta yugavataraya raktamurtaye svaha
idam treta yugavataraya raktamurtaye idam na mama
om dvapara yugavataraya krishnamurtaye svaha
idam dvapara yugavataraya krishnamurtaye idam na mama
om kali yugavataraya pitamurtaye svaha
idam kali yugavataraya pitamurtaye idam na mama
om shri vrindavana dhamne svaha
idam vrindavana dhamne idam na mama
om vrindavanaya svaha
idam vrindavanaya idam na mama
om dvadasha vanebhyah svaha
idam dvadasha vanebhyah idam na mama
om dvatrimshata upavanebhyah svaha
idam dvatrimshata upavanebhyah idam na mama
om shrim klim vrajavasi sthavara jangama
saparikara shri radha-krishnabhyah svaha
idam radha-krishnabhyam idam na mama

 

He should offer wood dipped in ghee of a pradesha length into the fire without mantra and perform udakanjali seka and agni paryukshana:

 

om prajapatih vishnu rishih
gayatri chandah
shri aniruddho devata
agni paryukshane viniyogah
om prabho aniruddha prasuva yajnam
pra suva yajnapatim bhagaya
pata sarva bhuta sthah
ketapuh ketam nah punatu
vagishah vacam nah svadatu

 

“O Aniruddha, bring forth the sacrifice, bring forth the Lord of the sacrifice for good fortune. You are situated everywhere. Purifier of desires, purify our desires. May the Lord of words relish our prayers.”

 

Sat Kriya Sara Dipika, Part Thirty-one

 

BY: SUN STAFF

Nov 19, 2016 — CANADA (SUN) — By Shrila Gopala Bhatta Gosvami. Printed by The Bhaktivedanta Academy, Mayapur (1995).

#SunEdit

 

 

KADACHA BookStore

Post view 444 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments