Brahma-saṁhitā – only text
TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is the prime … Read More
Content in english
TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is the prime … Read More
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥ dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati bhuṅkte bhojayate caiva ṣaḍ-vidhaṁ prīti-lakṣaṇam dadāti — gives charity; pratigṛhṇāti — accepts in return; … Read More
Hare Krishna, Guru Maharaja. Reverencias! Gloria a Srila Prabhupada! Let me take this opportunity to mention how much I am enjoying the Brahma Samhita. The very first verse struck me immediately with its beauty in Sanskrit! … Read More
The question is, should we always be able to quote what are our only sources of authority, Guru – Sastra – Sadhu, anything that we affirm, verbally or in writing? In our case, as a form … Read More
Bg. 13.35 क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३५ ॥ kṣetra-kṣetrajñayor evam antaraṁ jñāna-cakṣuṣā bhūta-prakṛti-mokṣaṁ ca ye vidur yānti te param Synonyms kṣetra — of the body; kṣetra–jñayoḥ — of the proprietor … Read More
Bg. 13.26 अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: ॥ २६ ॥ anye tv evam ajānantaḥ śrutvānyebhya upāsate te ’pi cātitaranty eva mṛtyuṁ śruti-parāyaṇāḥ Synonyms anye — others; tu — but; evam — thus; … Read More
Bg. 13.19 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत: । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १९ ॥ iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate Synonyms iti — thus; kṣetram — the field of … Read More
Bg. 13.5 ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: ॥ ५ ॥ ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ Synonyms ṛṣibhiḥ — by the wise sages; bahudhā — in many ways; gītam — … Read More
ŚB 2.2.36 तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥ tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām Synonyms tasmāt — therefore; sarva — all; ātmanā … Read More
ŚB 2.2.32 एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेव: ॥ ३२ ॥ ete sṛtī te nṛpa veda-gīte tvayābhipṛṣṭe ca sanātane ca ye vai purā … Read More
ŚB 2.2.29 घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्टया श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥ ghrāṇena gandhaṁ rasanena vai rasaṁ rūpaṁ ca dṛṣṭyā śvasanaṁ tvacaiva śrotreṇa copetya nabho-guṇatvaṁ prāṇena … Read More
ŚB 2.2.26 अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥ atho anantasya mukhānalena dandahyamānaṁ sa nirīkṣya viśvam niryāti siddheśvara-yuṣṭa-dhiṣṇyaṁ yad dvai-parārdhyaṁ tad u pārameṣṭhyam Synonyms atho — … Read More
ŚB 2.2.33 न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥ na hy ato ’nyaḥ śivaḥ panthā viśataḥ saṁsṛtāv iha vāsudeve bhagavati bhakti-yogo yato bhavet Synonyms na — never; hi — … Read More
ŚB 2.2.23 योगेश्वराणां गतिमाहुरन्त- र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥ yogeśvarāṇāṁ gatim āhur antar- bahis-tri-lokyāḥ pavanāntar-ātmanām na karmabhis tāṁ gatim āpnuvanti vidyā-tapo-yoga-samādhi-bhājām Synonyms yoga–īśvarāṇām — of the great saints and devotees; gatim … Read More
ŚB 2.2.18 परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥ paraṁ padaṁ vaiṣṇavam āmananti tad yan neti netīty atad utsisṛkṣavaḥ visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyārha-padaṁ pade pade Synonyms param — … Read More