Bhagavad-gita 15.18

posted in: English 0

Bg. 15.18 यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: । अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ १८ ॥ yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ Synonyms yasmāt — because; kṣaram — to the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.17

posted in: English 0

Bg. 15.17 उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥ १७ ॥ uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ Synonyms uttamaḥ — the best; puruṣaḥ — personality; tu — but; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.16

posted in: English 0

Bg. 15.16 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate Synonyms dvau — two; imau … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.15

posted in: English 0

Bg. 15.15 सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥ sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.12

posted in: English 0

Bg. 15.12 यदादित्यगतं तेजो जगद्भ‍ासयतेऽखिलम् । यच्च‍न्द्रमसि यच्च‍ाग्न‍ौ तत्तेजो विद्धि मामकम् ॥ १२ ॥ yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam Synonyms yat — that which; āditya–gatam — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.11

posted in: English 0

Bg. 15.11 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥ ११ ॥ yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ Synonyms yatantaḥ — endeavoring; yoginaḥ — transcendentalists; ca — also; enam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.8

posted in: English 0

Bg. 15.8 शरीरं यदवाप्‍नोति यच्च‍ाप्युत्क्रामतीश्वर: । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt Synonyms śarīram — the body; yat — as; avāpnoti — gets; yat — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.5.

posted in: English 0

Bg. 15.5 निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: । द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै- र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥ ५ ॥   nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat   Synonyms niḥ — without; māna — false … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.15. pāñcajanyaṁ hṛṣīkeśo

posted in: English 0

  पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥ pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ   Synonyms pāñcajanyam — the conchshell named Pāñcajanya; hṛṣīka-īśaḥ — Hṛṣīkeśa (Kṛṣṇa, the … Read More

Share/Cuota/Condividi:

Bhuya, meaning

posted in: English 0

#bhuya   भूयस् adverb bhUyas in addition   भूयस् adverb bhUyas as well   भूयस् adverb bhUyas again   भूयस् adverb bhUyas moreover   भूयस् adverb bhUyas furthermore   भूयसाधनम् n. bhUyasAdhanam Massively Parallel Processing(MPP) [computer] … Read More

Share/Cuota/Condividi:

Amlaki

posted in: English 0

#Amlaki आम्लकि n. Amlaki gooseberry [Ribes uva-crispa – Bot.]   आम्लकि n. Amlaki Ribes uva-crispa [Bot.]   आम्लकि n. Amlaki Ribes uva-crispa [Bot.]

Share/Cuota/Condividi:

Sri Ksanada-gita-cintamani – part 2

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 2   BY: SUN STAFF     Jan 05, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Dvitiya Ksanada, Krsna dvitiya Second Night, Second … Read More

Share/Cuota/Condividi:

Sri Ksanada-gita-cintamani – part 1

posted in: English, Area9 0

Sri Ksanada-gita-cintamani   BY: SUN STAFF     Jan 03, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Mangalacarana 1. advaita-prakati-krto narahari-presthah svarupa-priyo nityananda-sakhah sanatana-gatih sri-rupa-hrt-ketanah laksmi-prana-patir … Read More

Share/Cuota/Condividi:
1 554 555 556 557 558 559 560 602