Srimad-Bhagavatam 1.18.49
ŚB 1.18.49 इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥ iti putra-kṛtāghena so ’nutapto mahā-muniḥ svayaṁ viprakṛto rājñā naivāghaṁ tad acintayat Synonyms iti — thus; putra — son; kṛta — done … Read More