Srimad-Bhagavatam 1.15.2
ŚB 1.15.2 शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभ: । विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥ śokena śuṣyad-vadana- hṛt-sarojo hata-prabhaḥ vibhuṁ tam evānusmaran nāśaknot pratibhāṣitum Synonyms śokena — due to bereavement; śuṣyat–vadana — drying up of the mouth; hṛt–sarojaḥ — lotuslike … Read More

