Bhagavad-gita 18.71
Bg. 18.71 श्रद्धावाननसूयश्च शृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām Synonyms śraddhā–vān — faithful; anasūyaḥ — not envious; ca … Read More