Bhagavad-gita 10.30
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥ prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham mṛgāṇāṁ ca mṛgendro ’haṁ vainateyaś ca pakṣiṇām Synonyms prahlādaḥ — Prahlāda; ca — also; asmi — I … Read More