My own prayers
Question Good morning Guru Maharaja, nestow your blessings to me. Maharaja sometimes I see that the devotees say we should pray, pray for this, etc. However, when I went to a Christian church I already … Read More
Content in english
Question Good morning Guru Maharaja, nestow your blessings to me. Maharaja sometimes I see that the devotees say we should pray, pray for this, etc. However, when I went to a Christian church I already … Read More
ŚB 1.8.51 स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थित: । कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥ strīṇāṁ mad-dhata-bandhūnāṁ droho yo ’sāv ihotthitaḥ karmabhir gṛhamedhīyair nāhaṁ kalpo vyapohitum Synonyms strīṇām — of the women; mat — by me; hata–bandhūnām — … Read More
ŚB 1.8.49 बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुह: । न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतै: ॥ ४९ ॥ bāla-dvija-suhṛn-mitra- pitṛ-bhrātṛ-guru-druhaḥ na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ Synonyms bāla — boys; dvi–ja — the twice-born; suhṛt — well-wishers; mitra — friends; … Read More
ŚB 1.8.43 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४३ ॥ śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṁśa-dahanānapavarga-vīrya govinda go-dvija-surārti-harāvatāra yogeśvarākhila-guro bhagavan namas te Synonyms śrī–kṛṣṇa — O Śrī Kṛṣṇa; kṛṣṇa–sakha — O friend of Arjuna; … Read More
ŚB 1.8.42 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२ ॥ tvayi me ’nanya-viṣayā matir madhu-pate ’sakṛt ratim udvahatād addhā gaṅgevaugham udanvati Synonyms tvayi — unto You; me — my; ananya–viṣayā — unalloyed; matiḥ — attention; … Read More
ŚB 1.8.38 के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: । भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितु: ॥ ३८ ॥ ke vayaṁ nāma-rūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ bhavato ’darśanaṁ yarhi hṛṣīkāṇām iveśituḥ Synonyms ke — who are; vayam — we; nāma–rūpābhyām — … Read More
ŚB 1.8.39 नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितै: ॥ ३९ ॥ neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara tvat-padair aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ Synonyms na — not; iyam — this land of our kingdom; śobhiṣyate — … Read More
ŚB 1.8.36 शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश: स्मरन्ति नन्दन्ति तवेहितं जना: । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥ śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ ta eva paśyanty acireṇa tāvakaṁ bhava-pravāhoparamaṁ padāmbujam Synonyms śṛṇvanti … Read More
ŚB 1.8.35 भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभि: । श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५ ॥ bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana Synonyms bhave — in the material creation; asmin — this; kliśyamānānām — of those who are suffering … Read More
ŚB 1.8.34 भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥ ३४ ॥ bhārāvatāraṇāyānye bhuvo nāva ivodadhau sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ Synonyms bhāra–avatāraṇāya — just to reduce the burden to the world; anye — … Read More
ŚB 1.8.26 जन्मैश्वर्यश्रुतश्रीभिरेधमानमद: पुमान् । नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६ ॥ janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuṁ vai tvām akiñcana-gocaram Synonyms janma — birth; aiśvarya — opulence; śruta — education; śrībhiḥ — by the possession of beauty; … Read More
ŚB 1.8.24 विषान्महाग्ने: पुरुषाददर्शना- दसत्सभाया वनवासकृच्छ्रत: । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिता: ॥ २४ ॥ viṣān mahāgneḥ puruṣāda-darśanād asat-sabhāyā vana-vāsa-kṛcchrataḥ mṛdhe mṛdhe ’neka-mahārathāstrato drauṇy-astrataś cāsma hare ’bhirakṣitāḥ Synonyms viṣāt — from poison; mahā–agneḥ — from the great … Read More
ŚB 1.8.17 ब्रह्मतेजोविनिर्मुक्तैरात्मजै: सह कृष्णया । प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७ ॥ brahma-tejo-vinirmuktair ātmajaiḥ saha kṛṣṇayā prayāṇābhimukhaṁ kṛṣṇam idam āha pṛthā satī Synonyms brahma–tejaḥ — the radiation of the brahmāstra; vinirmuktaiḥ — being saved from; … Read More
ŚB 1.8.14 अन्त:स्थ: सर्वभूतानामात्मा योगेश्वरोहरि: । स्वमाययावृणोद्गर्भं वैराट्या: कुरुतन्तवे ॥ १४ ॥ antaḥsthaḥ sarva-bhūtānām ātmā yogeśvaro hariḥ sva-māyayāvṛṇod garbhaṁ vairāṭyāḥ kuru-tantave Synonyms antaḥsthaḥ — being within; sarva — all; bhūtānām — of the living beings; ātmā … Read More
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥ bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati Synonyms bhoktāram — the beneficiary; yajña — of sacrifices; tapasām — and penances and … Read More
ŚB 1.8.12 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवा: पञ्च सायकान् । आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददु: ॥ १२ ॥ tarhy evātha muni-śreṣṭha pāṇḍavāḥ pañca sāyakān ātmano ’bhimukhān dīptān ālakṣyāstrāṇy upādaduḥ Synonyms tarhi — then; eva — also; atha — therefore; muni–śreṣṭha — O … Read More
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: । विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥ sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ … Read More
ŚB 1.8.9 उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्यु: परस्परम् ॥ ९ ॥ uttarovāca pāhi pāhi mahā-yogin deva-deva jagat-pate nānyaṁ tvad abhayaṁ paśye yatra mṛtyuḥ parasparam Synonyms uttarā uvāca — Uttarā … Read More
ŚB 1.8.6 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकै: । तद्यश: पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६ ॥ yājayitvāśvamedhais taṁ tribhir uttama-kalpakaiḥ tad-yaśaḥ pāvanaṁ dikṣu śata-manyor ivātanot Synonyms yājayitvā — by performing; aśvamedhaiḥ — yajña in which a horse is sacrificed; tam … Read More
ŚB 1.8.7 आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत: । द्वैपायनादिभिर्विप्रै: पूजितै: प्रतिपूजित: ॥ ७ ॥ āmantrya pāṇḍu-putrāṁś ca śaineyoddhava-saṁyutaḥ dvaipāyanādibhir vipraiḥ pūjitaiḥ pratipūjitaḥ Synonyms āmantrya — inviting; pāṇḍu–putrān — all the sons of Pāṇḍu; ca — also; śaineya — … Read More