Vrindavana Lila – Pastimes in the month of Kartika

posted in: English, Area9 0

Pastimes in the month of Kartika dhanyah sma mudha-gatayo ‘pi harinya eta ya nanda-nandanam upatta-vicitra-vesam akarnya venu-ranitam saha-Krishna-sarah pujam dadhur viracitam pranayavalokaih (Srimad-Bhagavatam 10.21.11) In this month, feeling separation from Krishna, the gopis lamented, “We are … Read More

Share/Cuota/Condividi:

Vrindavana Lila – No dots

posted in: English, Area9 0

No dots Once baby Krishna was playing in the goshala. One gopi was carrying fresh cowdung from goshala to make cakes for burning in her kitchen. When she saw Krishna, she requested Him to keep the … Read More

Share/Cuota/Condividi:

Vrindavana Lila – Lautha Baba

posted in: English, Area9 0

Lautha Baba Lautha Baba is one of Krishna’s cowherd boy friends. One day, he cooked a nice meal for Krishna and Balarama. Suddenly, Krishna passed by on Akrura’s chariot heading to Mathura. Lautha invited Krishna and … Read More

Share/Cuota/Condividi:

Vrindavana Lila – Kyon Nai (Konai)

posted in: English, Area9 0

Kyon Nai (Konai) “The old name of this village is ‘Kennai’ which is derived from the words, ‘Kyon na ayi’ meaning ‘She’s not come?’ These words were spoken by Krishna while searching for Radharani at this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.42

posted in: English 0

ŚB 1.14.42 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi Synonyms kaccit — whether; tvam — yourself; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.41

posted in: English 0

ŚB 1.14.41 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ Synonyms kaccit — whether; tvam — yourself; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.34

posted in: English 0

ŚB 1.14.34 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥ bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ Synonyms bhagavān — the Personality of Godhead, Kṛṣṇa; api — also; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.32-33

posted in: English 0

ŚB 1.14.32-33 तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: । अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥ tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ api svasty āsate sarve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.28-29

posted in: English 0

ŚB 1.14.28-29 कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: । हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादय: । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥ kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.25

posted in: English 0

ŚB 1.14.25 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते । मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥ yudhiṣṭhira uvāca kaccid ānarta-puryāṁ naḥ sva-janāḥ sukham āsate madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ Synonyms yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta–puryām — of Dvārakā; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.23

posted in: English 0

ŚB 1.14.23 तं पादयोर्निपतितमयथापूर्वमातुरम् । अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥ taṁ pādayor nipatitam ayathā-pūrvam āturam adho-vadanam ab-bindūn sṛjantaṁ nayanābjayoḥ Synonyms tam — him (Arjuna); pādayoḥ — at the feet; nipatitam — bowing down; ayathā–pūrvam — … Read More

Share/Cuota/Condividi:
1 376 377 378 379 380 381 382 449