Srimad-Bhagavatam Canto 3, Index
Canto 3: The Status Quo CHAPTER ONE: Questions by Vidura CHAPTER TWO: Remembrance of Lord Kṛṣṇa CHAPTER THREE: The Lord’s Pastimes Out of Vṛndāvana CHAPTER FOUR: Vidura Approaches Maitreya CHAPTER … Read More
Content in english
Canto 3: The Status Quo CHAPTER ONE: Questions by Vidura CHAPTER TWO: Remembrance of Lord Kṛṣṇa CHAPTER THREE: The Lord’s Pastimes Out of Vṛndāvana CHAPTER FOUR: Vidura Approaches Maitreya CHAPTER … Read More
NOTE: The half day fast (vrata) for the Appearance of Lord Varahadev is also observed on this Ekadasi day, and the utsav (festival celebration – pujas and feasting, etc.) is observed on the Dvadasi, which is … Read More
Dear *** Prabhu, Please accept my humble obeisances. All glories to Srila Prabhupada. In Sastras there are many different instructions that vary depending on the person and circumstances. Since it is a vast topic, I’ll … Read More
Kamalaksa Literally Kamalaksa means “lotus eyed”. This was the first name of Advaita Acarya, whose complete birth name was Kamalaksa Bhattacarya. In Caitanya Caritamrita Krishnadasa Kaviraja Gosvami says that Kamalaksa means “non different from Krishna” (Kamalaksa … Read More
Dear devotee, thanks for the sensitivity to write to me privately, thus giving me the possibility to open my mind more. However in the past some private letters of mine were sent to everyone so I … Read More
ŚB 1.19.37 अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥ ataḥ pṛcchāmi saṁsiddhiṁ yogināṁ paramaṁ gurum puruṣasyeha yat kāryaṁ mriyamāṇasya sarvathā Synonyms ataḥ — therefore; pṛcchāmi — beg to inquire; … Read More
ŚB 1.19.34 सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतरा: ॥ ३४ ॥ sānnidhyāt te mahā-yogin pātakāni mahānty api sadyo naśyanti vai puṁsāṁ viṣṇor iva suretarāḥ Synonyms sānnidhyāt — on account of the presence; … Read More
ŚB 1.19.31 प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहित: कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥ praśāntam āsīnam akuṇṭha-medhasaṁ muniṁ nṛpo bhāgavato ’bhyupetya praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat Synonyms praśāntam — perfectly pacified; āsīnam — … Read More
ŚB 1.19.23 समागता: सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥ samāgatāḥ sarvata eva sarve vedā yathā mūrti-dharās tri-pṛṣṭhe nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam Synonyms samāgatāḥ … Read More
ŚB 1.19.19 महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमाना: । ऊचु: प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥ maharṣayo vai samupāgatā ye praśasya sādhv ity anumodamānāḥ ūcuḥ prajānugraha-śīla-sārā yad uttama-śloka-guṇābhirūpam Synonyms maharṣayaḥ — the great sages; vai — as … Read More
ŚB 1.19.14 तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥ tasyaiva me ’ghasya parāvareśo vyāsakta-cittasya gṛheṣv abhīkṣṇam nirveda-mūlo dvija-śāpa-rūpo yatra prasakto bhayam āśu dhatte Synonyms tasya — his; eva … Read More
ŚB 1.19.11 अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेता- नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥ anye ca devarṣi-brahmarṣi-varyā rājarṣi-varyā aruṇādayaś ca nānārṣeya-pravarān sametān abhyarcya rājā śirasā vavande Synonyms anye — many others; ca — … Read More
ŚB 1.19.6 या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥ yā vai lasac-chrī-tulasī-vimiśra- kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī punāti lokān ubhayatra seśān kas tāṁ na seveta mariṣyamāṇaḥ Synonyms yā — the river which; … Read More
ŚB 1.19.3 अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥ adyaiva rājyaṁ balam ṛddha-kośaṁ prakopita-brahma-kulānalo me dahatv abhadrasya punar na me ’bhūt pāpīyasī dhīr dvija-deva-gobhyaḥ Synonyms adya — this day; … Read More
BOOK 1 Chap. 1.— Invocation. Maitreya inquires of his teacher, Parasara the origin and nature of the universe. Parasara performs a rite to destroy the demons: reproved by VaSishtha, he desists: Pulastya appears, and bestows upon … Read More
श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: । प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥ śrī-bhagavān uvāca hanta te kathayiṣyāmi divyā hy ātma-vibhūtayaḥ prādhānyataḥ kuru-śreṣṭha nāsty anto vistarasya me Synonyms śrī-bhagavān uvāca — the Supreme Personality … Read More
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुंक्ष्व राज्यं समृद्धम् । मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥ tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya-sācin Synonyms tasmāt … Read More
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśva-rūpa Synonyms aneka — many; bāhu — … Read More