Brilliant as the Sun (in English). part 2
Boat pastime at Manasi Ganga During the time of Krishna, Manasi Ganga was very big in size. Once Srimati Radharani and Her friends came to the bank of Manasi Ganga to cross by boat. … Read More
Content in english
Boat pastime at Manasi Ganga During the time of Krishna, Manasi Ganga was very big in size. Once Srimati Radharani and Her friends came to the bank of Manasi Ganga to cross by boat. … Read More
ŚB 1.12.29 इति राज्ञ उपादिश्य विप्रा जातककोविदा: । लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥ iti rājña upādiśya viprā jātaka-kovidāḥ labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān Synonyms iti — thus; rājñe — unto the King; upādiśya … Read More
ŚB 1.12.26 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥ rājarṣīṇāṁ janayitā śāstā cotpatha-gāminām nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt Synonyms rāja–ṛṣīṇām — of kings as good as sages; janayitā — … Read More
ŚB 1.12.23 पितामहसम: साम्ये प्रसादे गिरिशोपम: । आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥ pitāmaha-samaḥ sāmye prasāde giriśopamaḥ āśrayaḥ sarva-bhūtānāṁ yathā devo ramāśrayaḥ Synonyms pitāmaha — the grandfather, or Brahmā; samaḥ — equally good; sāmye … Read More
ŚB 1.12.19 ब्राह्मणा ऊचु: पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: । ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥ brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā Synonyms brāhmaṇāḥ — the good brāhmaṇas; … Read More
ŚB 1.12.14 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥ hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit Synonyms hiraṇyam — gold; gām … Read More
ŚB 1.12.22 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥ mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva Synonyms mṛgendraḥ — the lion; iva — like; vikrāntaḥ — powerful; … Read More
ŚB 1.12.10 अस्त्रतेज: स्वगदया नीहारमिव गोपति: । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥ astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau Synonyms astra–tejaḥ — radiation of the brahmāstra; sva–gadayā — by … Read More
ŚB 1.12.6 किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: । अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥ kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare Synonyms kim — what for; te — all those; … Read More
ŚB 1.12.3 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥ tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ Synonyms tat — all; idam — … Read More
स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥ sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān Synonyms saḥ — he; tayā — with that; … Read More
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥ antavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api Synonyms anta-vat — perishable; tu — but; phalam — … Read More
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥ yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham Synonyms yaḥ yaḥ — whoever; … Read More
कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: । तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥ २० ॥ kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā Synonyms kāmaiḥ — by desires; taiḥ taiḥ — various; hṛta — … Read More
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥ udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim Synonyms udārāḥ — magnanimous; … Read More
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥ १९ ॥ bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ Synonyms bahūnām — many; janmanām — repeated births and deaths; ante … Read More
चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥ catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha Synonyms catuḥ-vidhāḥ — four kinds of; bhajante — render services; … Read More
बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ balaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha Synonyms balam — strength; bala-vatām — of the strong; ca — and; aham — I … Read More
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham Synonyms bījam — the seed; mām — Me; sarva-bhūtānām — of all … Read More
पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥ puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau jīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu Synonyms puṇyaḥ — original; gandhaḥ — fragrance; pṛthivyām — in … Read More