Srimad-Bhagavatam 1.8.5
ŚB 1.8.5 साधयित्वाजातशत्रो: स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञ: कचस्पर्शक्षतायुष: ॥ ५ ॥ sādhayitvājāta-śatroḥ svaṁ rājyaṁ kitavair hṛtam ghātayitvāsato rājñaḥ kaca-sparśa-kṣatāyuṣaḥ Synonyms sādhayitvā — having executed; ajāta–śatroḥ — of one who has no enemy; svam rājyam … Read More