Suparna, meaning
A bird with beautiful feathers. सुपर्ण adj. suparNa having beautiful leaves सुपर्ण adj. suparNa having beautiful wings सुपर्णा f. suparNA mother of garuDa सुपर्णा f. suparNA pool with plenty of lotuses … Read More
Content in english
A bird with beautiful feathers. सुपर्ण adj. suparNa having beautiful leaves सुपर्ण adj. suparNa having beautiful wings सुपर्णा f. suparNA mother of garuDa सुपर्णा f. suparNA pool with plenty of lotuses … Read More
#Pinaki: Another name for Siva, meaning He who hollds the bow called #Pinaka. Pinaka was formerly the three-forked spike of Siva. Once it fell down from the hands of Siva and on falling down took the … Read More
#BG 2.20 न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā … Read More
#BG 2.17 अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati avināśi — imperishable; tu … Read More
#BG 2.15 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate yam — one to whom; … Read More
#BG 2.12 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More
श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More
#BG 2.7 कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥ kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi … Read More
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana arjunaḥ uvāca — Arjuna said; … Read More
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā … Read More