Srimad-Bhagavatam 1.11.24

posted in: English 0

ŚB 1.11.24 राजमार्गं गते कृष्णे द्वारकाया: कुलस्त्रिय: । हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवा: ॥ २४ ॥ rāja-mārgaṁ gate kṛṣṇe dvārakāyāḥ kula-striyaḥ harmyāṇy āruruhur vipra tad-īkṣaṇa-mahotsavāḥ Synonyms rāja–mārgam — the public roads; gate — while passing over; kṛṣṇe — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.21

posted in: English 0

ŚB 1.11.21 भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् । यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥ bhagavāṁs tatra bandhūnāṁ paurāṇām anuvartinām yathā-vidhy upasaṅgamya sarveṣāṁ mānam ādadhe Synonyms bhagavān — Śrī Kṛṣṇa, the Personality of Godhead; tatra — in that place; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.16-17

posted in: English 0

ŚB 1.11.16-17 निशम्य प्रेष्ठमायान्तं वसुदेवो महामना: । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रम: ॥ १६ ॥ प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: । प्रहर्षवेगोच्छशितशयनासनभोजना: ॥ १७ ॥ niśamya preṣṭham āyāntaṁ vasudevo mahā-manāḥ akrūraś cograsenaś ca rāmaś cādbhuta-vikramaḥ pradyumnaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ praharṣa-vegocchaśita- … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.14

posted in: English 0

ŚB 1.11.14 सम्मार्जितमहामार्गरथ्यापणकचत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरै: ॥ १४ ॥ sammārjita-mahā-mārga- rathyāpaṇaka-catvarām siktāṁ gandha-jalair uptāṁ phala-puṣpākṣatāṅkuraiḥ Synonyms sammārjita — thoroughly cleansed; mahā–mārga — highways; rathya — lanes and subways; āpaṇaka — shopping marketplaces; catvarām — public … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.8

posted in: English 0

ŚB 1.11.8 अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मितस्‍निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥ aho sanāthā bhavatā sma yad vayaṁ traiviṣṭapānām api dūra-darśanam prema-smita-snigdha-nirīkṣaṇānanaṁ paśyema rūpaṁ tava sarva-saubhagam Synonyms aho — oh, … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.4-5

posted in: English 0

ŚB 1.11.4-5 तत्रोपनीतबलयो रवेर्दीपमिवाद‍ृता: । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥ प्रीत्युत्फुल्लमुखा: प्रोचुर्हर्षगद्गदया गिरा । पितरं सर्वसुहृदमवितारमिवार्भका: ॥ ५ ॥ tatropanīta-balayo raver dīpam ivādṛtāḥ ātmārāmaṁ pūrṇa-kāmaṁ nija-lābhena nityadā prīty-utphulla-mukhāḥ procur harṣa-gadgadayā girā pitaraṁ sarva-suhṛdam avitāram … Read More

Share/Cuota/Condividi:

Srila Prabhupada biography

posted in: English, Español 0

Srila Prabhupada was born Abhay Charan De on September 1st 1896 in Calcutta, India. His father was Gour Mohan De, a cloth merchant, and his mother was Rajani. His parents in accordance with Bengali tradition, employed … Read More

Share/Cuota/Condividi:

Prabhupada, arrival In Vrindavan

posted in: Area2, English 0

Arrival In Vrindavan (May 17, 1977) Pradyumna and I arrived in Vrindavan from Hrishikesh at about 4am. We alerted the temple President, Akshayananda Maharaja, of Srila Prabhupada’s statement that he was coming to Vrindavan to ‘leave … Read More

Share/Cuota/Condividi:

Prabhupada, biography

posted in: Area2, English 0

Srila Prabhupada Srila Prabhupada was born Abhay Charan De on September 1st 1896 in Calcutta, India. His father was Gour Mohan De, a cloth merchant, and his mother was Rajani. His parents in accordance with Bengali … Read More

Share/Cuota/Condividi:

Srila Prabhupada and the puffed rice

posted in: Area2, English 0

By Srutakirti dasa “It wasn’t you had to think, ‘Oh, can I have a mango?’” Srutakirti dasa, November 1973, ISKCON Bombay, Juhu Beach One evening Srila Prabhupada called me into his room. “This evening you can … Read More

Share/Cuota/Condividi:

Prabhupada – The Mcmillan miracle

posted in: Area2, English 0

The surprising events surrounding the initial publication of Srila Prabhupada’s Bhagavad-gita As It Is. The Bhagavad-gita was important to Srila Prabhupada. He saw it as the perfect book to convey Krishna consciousness, as it consists of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.45

posted in: English 0

प्रयत्‍नाद्यतमानस्तु योगी संश‍ुद्धकिल्बिष: । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥ prayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ aneka-janma-saṁsiddhas tato yāti parāṁ gatim Synonyms prayatnāt — by rigid practice; yatamānaḥ — endeavoring; tu — and; yogī — such … Read More

Share/Cuota/Condividi:
1 326 327 328 329 330 331 332 445