Gokarna
A sacred place of Puranic importance situated on the extreme north of Kerala. (1) Origin. There was once on the banks of the river Tungabhadra a village made sacred and prosperous by the brahmins who … Read More
Content in english
#BG 2.45 त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān trai–guṇya — pertaining to the three modes of material nature; viṣayāḥ … Read More
#BG 2.44 भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥ bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate bhoga — to material enjoyment; aiśvarya — and opulence; prasaktānām — for … Read More
#BG 2.41 व्यवसायात्मिका बुद्धिरेकेह कुरूनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥ vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām vyavasāya–ātmikā — resolute in Kṛṣṇa consciousness; buddhiḥ — intelligence; ekā … Read More
Sesa (Shesha) – Ananta (i) Ananta is the reposing bed of Visnu. It is this Ananta who dislodged Mandara mountain at the time of Ksirabdhi mathana (churning of the ocean of milk) (M.B. fldi Parva, Chapter … Read More
In Hindu (post-Vedic) tradition, Shesha (IAST: Śeṣa, Devanagari: शेष), also known as Sheshanaga (IAST: Śeṣanāga, Devanagari: शेषनाग) or Adishesha (IAST: Ādi Śeṣa, Devanāgarī: आदिशेष) is the king of all Nagas (serpent deities), one of the … Read More
#BG 2.39 एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi … Read More
#BG 2.35 भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam bhayāt — out … Read More
Kusha plant was mentioned in the Rig Veda for use in sacred ceremonies and also as a seat for priests and the gods. It is also specifically recommended by Lord Krishna in the Bhagavad Gita as … Read More
#BG 2.33 अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi … Read More
A famous sage. Mention is made in Maha-bharata, Salya Parva, Chapter 51, Stanza 83, that this hermit was the son of the great hermit Bhrgu, and that he was made of the essences of the … Read More
#BG 2.29 आश्चर्यवत्पश्यति कश्चिदेन – माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥ āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ … Read More
#BG 2.27 जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi … Read More
#BG 2.22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ २२ ॥ vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny … Read More