Srimad-Bhagavatam 1.9.37
ŚB 1.9.37 स्वनिगममपहाय मत्प्रतिज्ञा- मृतमधिकर्तुमवप्लुतो रथस्थ: । धृतरथचरणोऽभ्ययाच्चलद्गु- र्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ ३७ ॥ sva-nigamam apahāya mat-pratijñām ṛtam adhikartum avapluto rathasthaḥ dhṛta-ratha-caraṇo ’bhyayāc caladgur harir iva hantum ibhaṁ gatottarīyaḥ Synonyms sva–nigamam — own truthfulness; apahāya — … Read More