Yonayah
yonayah #yonayaḥ — sources of; BG 5.22 pāpa-yonayaḥ — born of a lower family; BG 9.32 khala-yonayaḥ — born of an envious dynasty, namely that of the demons; SB 8.23.7 mūḍha-yonayaḥ — born in ignorant … Read More
Content in english
Yazidi From Wikipedia, the free encyclopedia “Yezidi” redirects here. For other uses, see Yazid (disambiguation). Yazidi Êzidîtî Yazidis on the mountain of Sinjar, Iraq/Syrianborder, 1920s. Total population 700,000[1][2][3] Regions with significant populations Iraq 500,000[4] Germany … Read More
ŚB 1.18.50 प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥ prāyaśaḥ sādhavo loke parair dvandveṣu yojitāḥ na vyathanti na hṛṣyanti yata ātmā ’guṇāśrayaḥ Synonyms prāyaśaḥ — generally; sādhavaḥ — … Read More
ŚB 1.18.46 धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati Synonyms dharma–pālaḥ — … Read More
ŚB 1.18.39 स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥ sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam Synonyms saḥ — he; vai — also; … Read More
ŚB 1.18.34 ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati Synonyms brāhmaṇaiḥ — by the brahminical order; kṣatra–bandhuḥ … Read More
ŚB 1.18.30 स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागत: ॥ ३० ॥ sa tu brahma-ṛṣer aṁse gatāsum uragaṁ ruṣā vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ Synonyms saḥ — the King; tu — however; brahma–ṛṣeḥ — … Read More
ŚB 1.18.28 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha Synonyms alabdha — having not received; tṛṇa — seat of straw; bhūmi — place; ādiḥ — and so on; … Read More
ŚB 1.18.26 प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥ pratiruddhendriya-prāṇa- mano-buddhim upāratam sthāna-trayāt paraṁ prāptaṁ brahma-bhūtam avikriyam Synonyms pratiruddha — restrained; indriya — the sense organs; prāṇa — air of respiration; manaḥ — the mind; … Read More
ŚB 1.18.20 एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥ etāvatālaṁ nanu sūcitena guṇair asāmyānatiśāyanasya hitvetarān prārthayato vibhūtir yasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ Synonyms etāvatā — so far; alam — unnecessary; nanu — … Read More
ŚB 1.18.19 कुत: पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥ kutaḥ punar gṛṇato nāma tasya mahattamaikānta-parāyaṇasya yo ’nanta-śaktir bhagavān ananto mahad-guṇatvād yam anantam āhuḥ Synonyms kutaḥ — what to say; punaḥ — … Read More
ŚB 1.18.5 तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥ tāvat kalir na prabhavet praviṣṭo ’pīha sarvataḥ yāvad īśo mahān urvyām ābhimanyava eka-rāṭ Synonyms tāvat — so long; kaliḥ — the personality of … Read More
ŚB 1.18.3 उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥ utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram Synonyms utsṛjya — after leaving aside; sarvataḥ — all around; saṅgam … Read More
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥ daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham Synonyms daṇḍaḥ — punishment; damayatām — of all means of suppression; … Read More
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥ āyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ Synonyms āyudhānām — of all weapons; aham — I am; vajram — … Read More
Excerpt from the book on Syamananda Prabhu. Go buy it At that time Srimati Radharani Herself revealed to Syamananda the fruits of serving and having darsana of this Deity, the only one manifested from … Read More
किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥ kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā anityam asukhaṁ lokam imaṁ prāpya bhajasva mām Synonyms kim — how much; punaḥ — again; … Read More
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥ samo ’haṁ sarva-bhūteṣu na me dveṣyo ’sti na priyaḥ ye bhajanti tu māṁ bhaktyā mayi … Read More
ŚB 1.16.36 तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥ tayor evaṁ kathayatoḥ pṛthivī-dharmayos tadā parīkṣin nāma rājarṣiḥ prāptaḥ prācīṁ sarasvatīm Synonyms tayoḥ — between them; evam — thus; kathayatoḥ — engaged … Read More
ŚB 1.16.31 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितृनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥ ātmānaṁ cānuśocāmi bhavantaṁ cāmarottamam devān pitṝn ṛṣīn sādhūn sarvān varṇāṁs tathāśramān Synonyms ātmānam — myself; ca — also; anuśocāmi — lamenting; … Read More