Srimad-Bhagavatam 1.10.19
ŚB 1.10.19 अश्रूयन्ताशिष: सत्यास्तत्र तत्र द्विजेरिता: । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मन: ॥ १९ ॥ aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ Synonyms aśrūyanta — being heard; āśiṣaḥ — benediction; satyāḥ — all truths; tatra — … Read More