Bhagavad-gita 18.29
Bg. 18.29 बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ buddher bhedaṁ dhṛteś caiva guṇatas tri-vidhaṁ śṛṇu procyamānam aśeṣeṇa pṛthaktvena dhanañ-jaya Synonyms buddheḥ — of intelligence; bhedam — the differences; dhṛteḥ — of … Read More