Srimad-Bhagavatam 1.12.19

posted in: English 0

ŚB 1.12.19 ब्राह्मणा ऊचु: पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: । ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥ brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā Synonyms brāhmaṇāḥ — the good brāhmaṇas; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.14

posted in: English 0

ŚB 1.12.14 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥ hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit Synonyms hiraṇyam — gold; gām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.22

posted in: English 0

ŚB 1.12.22 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥ mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva Synonyms mṛgendraḥ — the lion; iva — like; vikrāntaḥ — powerful; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.10

posted in: English 0

ŚB 1.12.10 अस्त्रतेज: स्वगदया नीहारमिव गोपति: । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥ astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau Synonyms astra–tejaḥ — radiation of the brahmāstra; sva–gadayā — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.6

posted in: English 0

ŚB 1.12.6 किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: । अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥ kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare Synonyms kim — what for; te — all those; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.3

posted in: English 0

ŚB 1.12.3 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥ tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ Synonyms tat — all; idam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.22

posted in: English 0

स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥ sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān Synonyms saḥ — he; tayā — with that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.23

posted in: English 0

अन्तवत्तु फलं तेषां तद्भ‍वत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भ‍क्ता यान्ति मामपि ॥ २३ ॥ antavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api Synonyms anta-vat — perishable; tu — but; phalam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.20

posted in: English 0

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: । तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥ २० ॥ kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā Synonyms kāmaiḥ — by desires; taiḥ taiḥ — various; hṛta — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.18

posted in: English 0

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥ udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim Synonyms udārāḥ — magnanimous; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.19

posted in: English 0

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥ १९ ॥ bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ Synonyms bahūnām — many; janmanām — repeated births and deaths; ante … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.16

posted in: English 0

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥ catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha Synonyms catuḥ-vidhāḥ — four kinds of; bhajante — render services; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.11

posted in: English 0

बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ balaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha Synonyms balam — strength; bala-vatām — of the strong; ca — and; aham — I … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.10

posted in: English 0

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham Synonyms bījam — the seed; mām — Me; sarva-bhūtānām — of all … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.9.

posted in: English 0

पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥ puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau jīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu Synonyms puṇyaḥ — original; gandhaḥ — fragrance; pṛthivyām — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.8.

posted in: English 0

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: । प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु ॥ ८ ॥ raso ’ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṁ nṛṣu Synonyms rasaḥ — taste; aham — I; apsu — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.6.

posted in: English 0

एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ॥ ६ ॥ etad-yonīni bhūtāni sarvāṇīty upadhāraya ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā Synonyms etat — these two natures; yonīni — whose source of birth; bhūtāni — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.4.

posted in: English 0

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥   bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā   Synonyms bhūmiḥ — earth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.2.

posted in: English 0

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥ jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate Synonyms jñānam — phenomenal knowledge; te — unto you; aham — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.6.

posted in: English 0

पश्यादित्यान्वसून्‍रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥ paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata Synonyms paśya — see; ādityān — the twelve sons of Aditi; vasūn — the eight Vasus; rudrān … Read More

Share/Cuota/Condividi:
1 320 321 322 323 324 325 326 441