Bhagavad-gita 3.42 – indriyāṇi parāṇy āhur
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥ indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ indriyāṇi — senses; … Read More
Gambling – one question and one answer
#Gambling Engraving published by R Ackermann – London, 1822 “And no gambling or unnecessary sporting. People are wasting time. So many sportings they have invented–sporting balls, this ball, that ball. You see? Human life is very … Read More
What is considered a favorable or unfavorable asrama for worshiping the Supreme Lord?
There is no hard and fast rule for a devotee who has taken complete shelter of the holy names. He may live either at home or in the forest. If his house is more favorable for … Read More
Sri Sanmodana Bhasyam, Part 3
Sri Sanmodana Bhasyam, Part 3 BY: SUN STAFF Jun 20, 2010 — CANADA (SUN) — A commentary on Lord Caitanya’s ‘Siksastakam’ by HDG Srila Bhaktivinoda Thakur, with a Bengali song for each verse that expands upon … Read More
Results of Reading the Bhagavad-gita!
Bhagavad-gita Story: Results of Reading the Bhagavad-gita! Once there lived a sage who traveled to many places and who was compassionately sharing the message of the Gita with all the suffering masses. The … Read More
Srimad-Bhagavatam 10.84.13 yasyātma-buddhiḥ kuṇape tri-dhātuke
यस्यात्मबुद्धि: कुणपे त्रिधातुके स्वधी: कलत्रादिषु भौम इज्यधी: । यत्तीर्थबुद्धि: सलिले न कर्हिचि- ज्जनेष्वभिज्ञेषु स एव गोखर: ॥ १३ ॥ yasyātma-buddhiḥ kuṇape tri-dhātuke sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ yat-tīrtha-buddhiḥ salile na karhicij janeṣv abhijñeṣu sa eva … Read More
It does not mean a great devotee is simply engaged in chanting Hare Kṛṣṇa mantra. No.
It does not mean a great devotee is simply engaged in chanting Hare Kṛṣṇa mantra. No. A great devotee may be the chief of the executive function of the state. He can become. That is required. … Read More
Bhagavad-gita 3.43 – evaṁ buddheḥ paraṁ buddhvā
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥ evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam evam — thus; buddheḥ — to intelligence; param … Read More
Bhagavad-gita 3.42 – indriyāṇi parāṇy āhur
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥ indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ indriyāṇi — senses; … Read More
Bhagavad-gita 3.39 – āvṛtaṁ jñānam etena
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥ āvṛtaṁ jñānam etena jñānino nitya-vairiṇā kāma-rūpeṇa kaunteya duṣpūreṇānalena ca āvṛtam — covered; jñānam — pure consciousness; etena — by this; … Read More
Bhagavad-gita 3.37 – śrī-bhagavān uvāca kāma eṣa krodha eṣa
श्री भगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥ śrī-bhagavān uvāca kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ mahāśano mahā-pāpmā viddhy enam iha vairiṇam śri–bhagavān uvāca — the … Read More
Bhagavad-gita 3.34 – indriyasyendriyasyārthe
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥ indriyasyendriyasyārthe rāga-dveṣau vyavasthitau tayor na vaśam āgacchet tau hy asya paripanthinau indriyasya — of the senses; indriyasya arthe — in the … Read More
Bhagavad-gita 3.31 – ye me matam idaṁ nityam
#BG 3.31 ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥ ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ ye — those who; me … Read More
Dattatreya (Datta)
#Dattatreya (Datta) Srimad-Bhagavatam SB 1.3.11 sastham atrer apatyatvam vrtah prapto ‘nasuyaya anviksikim alarkaya prahladadibhya ucivan sastham — the sixth one; atreh — of Atri; apatyatvam — sonship; vrtah — being prayed for; praptah — obtained; anasuyaya … Read More