Bhagavad-gita 2.36 – avācya-vādāṁś ca bahūn
#BG 2.36 अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥ avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim avācya — unkind; vādān — fabricated … Read More

