Srimad-Bhagavatam 1.19.25 — tatrābhavad bhagavān vyāsa-putro

posted in: English 0

  तत्राभवद्भगवान् व्यासपुत्रो यद‍ृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥   tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ   tatra — there; abhavat — appeared; bhagavān — … Read More

Share/Cuota/Condividi:

Asi Kunda

Asikuṇḍa (Asikunda) is a sacred tīrtha located in Mathurā (Mathura). In Varāhapurāṇa it is said that there was a tyrannical and evil king called Vimati in ancient times. At the request of the tīrtha, Viṣṇu, assuming … Read More

Share/Cuota/Condividi:
1 17 18 19 20 21 22 23 440