Srimad-Bhagavatam 2.1.33
ŚB 2.1.33 नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्य: श्वसितं मातरिश्वा गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥ nadyo ’sya nāḍyo ’tha tanū-ruhāṇi mahī-ruhā viśva-tanor nṛpendra ananta-vīryaḥ śvasitaṁ mātariśvā gatir vayaḥ karma guṇa-pravāhaḥ Synonyms nadyaḥ — the rivers; asya … Read More