Srimad-Bhagavatam 2.1.33

posted in: English 0

ŚB 2.1.33 नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्य: श्वसितं मातरिश्वा गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥ nadyo ’sya nāḍyo ’tha tanū-ruhāṇi mahī-ruhā viśva-tanor nṛpendra ananta-vīryaḥ śvasitaṁ mātariśvā gatir vayaḥ karma guṇa-pravāhaḥ Synonyms nadyaḥ — the rivers; asya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.30

posted in: English 0

ŚB 2.1.30 द्यौरक्षिणी चक्षुरभूत्पतङ्ग: पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्य- मापोऽस्य तालु रस एव जिह्वा ॥ ३० ॥ dyaur akṣiṇī cakṣur abhūt pataṅgaḥ pakṣmāṇi viṣṇor ahanī ubhe ca tad-bhrū-vijṛmbhaḥ parameṣṭhi-dhiṣṇyam āpo ’sya tālū rasa eva jihvā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.28

posted in: English 0

ŚB 2.1.28 उर:स्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य । तपो वराटीं विदुरादिपुंस: सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥ २८ ॥ uraḥ-sthalaṁ jyotir-anīkam asya grīvā mahar vadanaṁ vai jano ’sya tapo varāṭīṁ vidur ādi-puṁsaḥ satyaṁ tu śīrṣāṇi sahasra-śīrṣṇaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.25

posted in: English 0

ŚB 2.1.25 अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥ २५ ॥ aṇḍa-kośe śarīre ’smin saptāvaraṇa-saṁyute vairājaḥ puruṣo yo ’sau bhagavān dhāraṇāśrayaḥ Synonyms aṇḍa–kośe — within the universal shell; śarīre — in the body of; asmin … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.21

posted in: English 0

ŚB 2.1.21 यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षण: । आशु सम्पद्यते योग आश्रयं भद्रमीक्षत: ॥ २१ ॥ yasyāṁ sandhāryamāṇāyāṁ yogino bhakti-lakṣaṇaḥ āśu sampadyate yoga āśrayaṁ bhadram īkṣataḥ Synonyms yasyām — by such systematic remembrance; sandhāryamāṇāyām — and thus … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.18

posted in: English 0

ŚB 2.1.18 नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथि: । मन: कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥ niyacched viṣayebhyo ’kṣān manasā buddhi-sārathiḥ manaḥ karmabhir ākṣiptaṁ śubhārthe dhārayed dhiyā Synonyms niyacchet — withdraw; viṣayebhyaḥ — from sense engagements; akṣān — the senses; manasā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.16

posted in: English 0

ŚB 2.1.16 गृहात् प्रव्रजितो धीर: पुण्यतीर्थजलाप्लुत: । शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥ gṛhāt pravrajito dhīraḥ puṇya-tīrtha-jalāplutaḥ śucau vivikta āsīno vidhivat kalpitāsane Synonyms gṛhāt — from one’s home; pravrajitaḥ — having gone out; dhīraḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.14

posted in: English 0

ŚB 2.1.14 तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि: । उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥ १४ ॥ tavāpy etarhi kauravya saptāhaṁ jīvitāvadhiḥ upakalpaya tat sarvaṁ tāvad yat sāmparāyikam Synonyms tava — your; api — also; etarhi — therefore; kauravya — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.13

posted in: English 0

ŚB 2.1.13 खट्‍वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष: । मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥ khaṭvāṅgo nāma rājarṣir jñātveyattām ihāyuṣaḥ muhūrtāt sarvam utsṛjya gatavān abhayaṁ harim Synonyms khaṭvāṅgaḥ — King Khaṭvāṅga; nāma — name; rāja–ṛṣiḥ — saintly king; jñātvā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.17

posted in: English 0

ŚB 2.1.17 अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥ abhyasen manasā śuddhaṁ trivṛd-brahmākṣaraṁ param mano yacchej jita-śvāso brahma-bījam avismaran Synonyms abhyaset — one should practice; manasā — by the mind; śuddham — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.12

posted in: English 0

ŚB 2.1.12 किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यत: ॥ १२ ॥ kiṁ pramattasya bahubhiḥ parokṣair hāyanair iha varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ Synonyms kim — what is; pramattasya — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.8

posted in: English 0

ŚB 2.1.8 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥ idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam adhītavān dvāparādau pitur dvaipāyanād aham Synonyms idam — this; bhāgavatam — Śrīmad-Bhāgavatam; nāma — of the name; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.7

posted in: English 0

ŚB 2.1.7 प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥ ७ ॥ prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ nairguṇya-sthā ramante sma guṇānukathane hareḥ Synonyms prāyeṇa — mainly; munayaḥ — all sages; rājan — O … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.6

posted in: English 0

ŚB 2.1.6 एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥ ६ ॥ etāvān sāṅkhya-yogābhyāṁ sva-dharma-pariniṣṭhayā janma-lābhaḥ paraḥ puṁsām ante nārāyaṇa-smṛtiḥ Synonyms etāvān — all these; sāṅkhya — complete knowledge of matter and spirit; yogābhyām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.3

posted in: English 0

ŚB 2.1.3 निद्रया ह्रियते नक्तं व्यवायेन च वा वय: । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥ nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ divā cārthehayā rājan kuṭumba-bharaṇena vā Synonyms nidrayā — by sleeping; hriyate … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.1

posted in: English 0

ŚB 2.1.1 श्रीशुक उवाच वरीयानेष ते प्रश्न: कृतो लोकहितं नृप । आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥ śrī-śuka uvāca varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ Synonyms śrī–śukaḥ uvāca … Read More

Share/Cuota/Condividi:

Putrada Ekadasi

from the Bhavishya-uttara PurANa. The pious and saintly Yudhisthira Maharaj said, “Oh Lord, You have so nicely explained to us the wonderful glories of the Saphalaa Ekaadasi, which occurs during the dark fortnight (Krishna paksha) of … Read More

Share/Cuota/Condividi:
1 603 604 605 606 607 608 609 638