A Sidelong Glance – Puranjana, part 1

posted in: English, Area9 0

  Puranjana Vijitashva became the emperor of the world, and he appointed his four younger brothers as governors of the different directions. At the time when Indra had invisibly stolen King Prithu’s sacrificial horse, Vijitashva had … Read More

Share/Cuota/Condividi:

A Sidelong Glance – Prema Dhvani (Jaya Dhvani)

posted in: English, Area9 0

Prema Dhvani (Jaya Dhvani) Jaya-nitya-lila-pravishta om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad His Divine Grace Srila A. C. Bhaktivedanta Swami Maharaja Prabhupada ki jaya. Jaya om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad Bhaktisiddhanta Sarasvati Goswami Maharaja … Read More

Share/Cuota/Condividi:

A Sidelong Glance – The Navagraha

posted in: English, Area9 0

The Navagraha The word Navagraha means “nine planets” (nava= nine, graha=planets). They are: Surya: the Sun Chandra: the Moon Mangala: Mars Budha: Mercury Brihaspati: Jupiter Sukra: Venus Sani: Saturn Rahu: A dark planet Ketu: A dark … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.32

posted in: English 0

Srimad-Bhagavatam 1.4.32 तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यत: । कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२ ॥ tasyaivaṁ khilam ātmānaṁ manyamānasya khidyataḥ kṛṣṇasya nārado ’bhyāgād āśramaṁ prāg udāhṛtam Synonyms tasya — his; evam — thus; khilam — inferior; ātmānam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.28-29

posted in: English 0

Srimad-Bhagavatam 1.4.28-29 धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नय: । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥ भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शित: । द‍ृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥ dhṛta-vratena hi mayā chandāṁsi guravo ’gnayaḥ mānitā nirvyalīkena gṛhītaṁ cānuśāsanam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.24

posted in: English 0

ŚB 1.4.24 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यास: कृपणवत्सल: ॥ २४ ॥ ta eva vedā durmedhair dhāryante puruṣair yathā evaṁ cakāra bhagavān vyāsaḥ kṛpaṇa-vatsalaḥ Synonyms te — that; eva — certainly; vedāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.19

posted in: English 0

ŚB 1.4.19 चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥ cātur-hotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam vyadadhād yajña-santatyai vedam ekaṁ catur-vidham Synonyms cātuḥ — four; hotram — sacrificial fires; karma śuddham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.17-18

posted in: English 0

ŚB 1.4.17-18 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्नि:सत्त्वान्दुर्मेधान् ह्रसितायुष: ॥ १७ ॥ दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघद‍ृक् ॥ १८ ॥ bhautikānāṁ ca bhāvānāṁ śakti-hrāsaṁ ca tat-kṛtam aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ … Read More

Share/Cuota/Condividi:
1 602 603 604 605 606 607 608 660