Bhagavad-gita 2.23.
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ Synonyms na — never; enam — … Read More
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ Synonyms na — never; enam — … Read More
Question Are Arjuna and Kunti Devi in Krishna Loka ? Srila Prabhupada…. “To answer your second question, you should know that Arjuna and Kunti Devi are not in Krishna Loka. They are eternally associated with Krishna … Read More
ŚB 1.1.22 त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥ tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām kaliṁ sattva-haraṁ puṁsāṁ karṇa-dhāra ivārṇavam tvam — Your Goodness; naḥ — unto … Read More
ŚB 1.1.5 त एकदा तु मुनय: प्रातर्हुतहुताग्नय: । सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५ ॥ ta ekadā tu munayaḥ prātar huta-hutāgnayaḥ sat-kṛtaṁ sūtam āsīnaṁ papracchur idam ādarāt Synonyms te — the sages; ekadā — one day; … Read More
CHAPTER ONE Questions by the Sages Text 1: O my Lord, Śrī Kṛṣṇa, son of Vasudeva, O all-pervading Personality of Godhead, I offer my respectful obeisances unto You. I meditate upon Lord Śrī Kṛṣṇa because He … Read More
Canto 1: Creation Dedication Preface Introduction CHAPTER ONE: Questions by the Sages CHAPTER TWO: Divinity and Divine Service CHAPTER THREE: Kṛṣṇa Is the Source of All Incarnations CHAPTER FOUR: The Appearance of Śrī Nārada CHAPTER FIVE: … Read More
#adhoksaja dasa #email ———- Forwarded message ——— From: <hari@govinda108.it> Date: Wed, Jan 12, 2022 at 3:37 AM Subject: Adhokshaja d. To: <manonatha@gmail.com> Caro Manonatha Prabhu, per favore accetta i miei omaggi. Tutte le glorie … Read More
Sri Ksanada-gita-cintamani, Part 5 BY: SUN STAFF Jan 11, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Pancama Ksanada, Krsna Pancami Fifth Night, Fifth … Read More
Sri Ksanada-gita-cintamani, Part 4 BY: SUN STAFF Jan 09, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Caturtha Ksanada, Krsna Caturthi Fourth Night, Fourth … Read More
Sri Ksanada-gita-cintamani, Part 3 BY: SUN STAFF Jan 07, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Trtiya Ksanada, Krsna trtiya Third Night, Third … Read More
One day, all the cowherd boys went to the bank of the river Yamuna to water their calves. When the calves drank water from the Yamuna, the boys also drank. After drinking, when they were … Read More
Badi-baithana is situated two-and-a-half miles north of Kokilavana, and Choti-baithana is half a mile north of Badi- baithana. Thus, both villages lie near each other. Nanda Maharaja, Upananda, and all other older gopas would … Read More
Bg. 18.78 यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥ yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama Synonyms yatra — where; yoga–īśvaraḥ — … Read More
Bg. 18.77 तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: । विस्मयो मे महान्राजन्हृष्यामि च पुन: पुन: ॥ ७७ ॥ tac ca saṁsmṛtya saṁsmṛtya rūpam aty-adbhutaṁ hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ Synonyms tat — that; … Read More
Bg. 18.75 व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ॥ ७५ ॥ vyāsa-prasādāc chrutavān etad guhyam ahaṁ param yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam Synonyms vyāsa–prasādāt — by the mercy of Vyāsadeva; śrutavān — have heard; etat … Read More
Bg. 18.71 श्रद्धावाननसूयश्च शृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām Synonyms śraddhā–vān — faithful; anasūyaḥ — not envious; ca … Read More
Bg. 18.73 नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ॥ ७३ ॥ arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava Synonyms arjunaḥ uvāca — Arjuna said; naṣṭaḥ … Read More
Bg. 18.72 कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसम्मोह: प्रणष्टस्ते धनञ्जय ॥ ७२ ॥ kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā kaccid ajñāna-sammohaḥ praṇaṣṭas te dhanañ-jaya Synonyms kaccit — whether; etat — this; śrutam — heard; pārtha — … Read More
Bg. 18.71 श्रद्धावाननसूयश्च शृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām Synonyms śraddhā–vān — faithful; anasūyaḥ — not envious; ca … Read More
Bg. 18.69 न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: । भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥ na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi Synonyms na — … Read More