Nectar of Instruction, Verse 9
वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥ vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt kuryād asya virājato … Read More







