Nectar of Instruction, Verse 9

posted in: English, Area2 0

वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्वृन्दारण्यमुदारपाणिरामणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लावनात्कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ ९ ॥ vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt kuryād asya virājato … Read More

Share/Cuota/Condividi:

Srila Prabhupada and Tulasi plants

posted in: English 0

      Taking Care of the Tulasī Plant Śrīla Prabhupāda: “Please take care of the Tulasī plants in the following way: This is the best season for growing Tulasi plants. From 15th April to 15th … Read More

Share/Cuota/Condividi:

Sanskrit notes – 4

bhoktaram — the beneficiary; tapasam — and penances and austerities; sarva-loka — of all planets and the demigods thereof; maha-isvaram — the Supreme Lord; su-hrdam — the benefactor; sarva — of all; bhutanam — the living … Read More

Share/Cuota/Condividi:

Nectar of Instruction, Verse 7

posted in: English, Area2 0

  स्यात् कृष्णनामचरितादिसिताप्यविद्यापित्तोपतप्तरसनस्य न रोचिका नु । किन्त्वादरादनुदिनं खलु सैव जुष्टा स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥ ७ ॥ syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā- pittopatapta-rasanasya na rocikā nu kintv ādarād anudinaṁ khalu saiva juṣṭā svādvī kramād bhavati tad-gada-mūla-hantrī Synonyms syāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.39

posted in: English 0

  आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥ āvṛtaṁ jñānam etena jñānino nitya-vairiṇā kāma-rūpeṇa kaunteya duṣpūreṇānalena ca Synonyms āvṛtam — covered; jñānam — pure consciousness; etena — by this; jñāninaḥ — … Read More

Share/Cuota/Condividi:

Śrīmad-Bhāgavatam 2.3.19

posted in: English 0

  Prabhupāda: [leads prema-dhvani] Devotees: All glories to Śrīla Prabhupāda. [devotees offer obeisances] Prabhupāda: Sit down. Sit down. Sit down. Pradyumna: Oṁ namo bhagavate vāsudevāya. Oṁ namo bhagavate vāsudevāya. Oṁ namo bhagavate vāsudevāya. Shall we finish … Read More

Share/Cuota/Condividi:

L’incontro con i pathana musulmani

posted in: Italiano 0

  Sulla strada per Prayaga, Chaitanya e i suoi compagni costeggiavano il Gange. Mentre stavano riposando sotto un albero arrivò una mandria di mucche e gli animali cominciarono a pascolare attorno a loro. Improvvisamente un giovane … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.1 janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

posted in: English 0

#SB 1.1.1   ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥   oṁ namo … Read More

Share/Cuota/Condividi:

El próximo festival

posted in: Español 0

    El proximo festival es la aparición de Srimati Radharani        el 25 de agosto.       Hay mucho que publicar. Empiezo con Su Pranama Mantra.    tapta-kancana-gaurangi radhe vrindavanesvari vrishabhanu-sute devi … Read More

Share/Cuota/Condividi:

Radha Kunda: Two Appearance Days

posted in: English 0

According to our Gaudiya Vaishnava Acaryas, 5,000 years ago, Bhagavan Shri Krishna originally manifested Radha-Syama Kundas on Caitra Purnima. For Gaudiya Vaisnavas, Kartik Bahulastami is the sacred day that Shri Caitanya Mahaprabhu unveiled the hidden location … Read More

Share/Cuota/Condividi:

Nectar of Instruction, Verse 6

posted in: English, Area2 0

दृष्टैः स्वभावजनितैर्वपुषश्च दोषैर्न प्राकृतत्वमिह भक्तजनस्य पश्येत् । गङ्गाम्भसां न खलु बुद्बुदफेनपङ्कैर्ब्रह्मद्रवत्वमपगच्छति नीरधर्मैः ॥ ६ ॥ dṛṣṭaiḥ svabhāva-janitair vapuṣaś ca doṣair na prākṛtatvam iha bhakta-janasya paśyet gaṅgāmbhasāṁ na khalu budbuda-phena-paṅkair brahma-dravatvam apagacchati nīra-dharmaiḥ Synonyms dṛṣṭaiḥ — seen … Read More

Share/Cuota/Condividi:
1 577 578 579 580 581 582 583 889