Srimad-Bhagavatam 2.1.19

posted in: English 0

ŚB 2.1.19 तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् । पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥ tatraikāvayavaṁ dhyāyed avyucchinnena cetasā mano nirviṣayaṁ yuktvā tataḥ kiñcana na smaret padaṁ tat paramaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.20

posted in: English 0

ŚB 2.1.20 रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥ rajas-tamobhyām ākṣiptaṁ vimūḍhaṁ mana ātmanaḥ yacched dhāraṇayā dhīro hanti yā tat-kṛtaṁ malam Synonyms rajaḥ — the passionate mode of nature; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.15

posted in: English 0

ŚB 2.1.15 अन्तकाले तु पुरुष आगते गतसाध्वस: । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥ anta-kāle tu puruṣa āgate gata-sādhvasaḥ chindyād asaṅga-śastreṇa spṛhāṁ dehe ’nu ye ca tam Synonyms anta–kāle — at the last stage … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.9

posted in: English 0

ŚB 2.1.9 परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥ pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā gṛhīta-cetā rājarṣe ākhyānaṁ yad adhītavān Synonyms pariniṣṭhitaḥ — fully realized; api — in spite of; nairguṇye — in transcendence; uttama … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.2

posted in: English 0

ŚB 2.1.2 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रश: । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥ śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ apaśyatām ātma-tattvaṁ gṛheṣu gṛha-medhinām Synonyms śrotavya–ādīni — subject matters for hearing; rājendra — O Emperor; nṛṇām — … Read More

Share/Cuota/Condividi:

Swaminarayan, Srila Prabhupada on Swaminarayan

posted in: Area9, English 0

#Swaminarayan denying the authority of the Vedas   Prabhupāda: [Hindi] Swaminarayan. That is my objection. Why they are putting… Indian man (2): “Swaminarayan, Swaminarayan, Swaminarayan.” [laughs][break]. Prabhupāda: …thing. “Swaminarayan.” Nārāyaṇa is there. Indian man (4): Nārāyaṇa … Read More

Share/Cuota/Condividi:

Sri Isopanisad 17

posted in: English 0

Īśo 17 vāyur anilam amṛtam athedaṁ bhasmāntaṁ śarīram oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara Synonyms vāyuḥ — air of life; anilam — total reservoir of air; amṛtam — indestructible; atha — now; idam … Read More

Share/Cuota/Condividi:

Sri Isopanisad 15

posted in: English 0

Īśo 15 hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye Synonyms hiraṇmayena — by a golden effulgence; pātreṇa — by a dazzling covering; satyasya — of the Supreme Truth; apihitam — covered; mukham — … Read More

Share/Cuota/Condividi:

Sri Isopanisad 13

posted in: English 0

  Īśo 13 anyad evāhuḥ sambhavād anyad āhur asambhavāt iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire Synonyms anyat — different; eva — certainly; āhuḥ — it is said; sambhavāt — by worshiping the Supreme Lord, the … Read More

Share/Cuota/Condividi:

Sri Isopanisad 11

posted in: English 0

Īśo 11 vidyāṁ cāvidyāṁ ca yas tad vedobhayaḿ saha avidyayā mṛtyuṁ tīrtvā vidyayāmṛtam aśnute Synonyms vidyām — knowledge in fact; ca — and; avidyām — nescience; ca — and; yaḥ — a person who; tat — … Read More

Share/Cuota/Condividi:
1 539 540 541 542 543 544 545 651