Srimad-Bhagavatam 2.2.25

posted in: English 0

ŚB 2.2.25 तद् विश्वनाभिं त्वतिवर्त्य विष्णो- रणीयसा विरजेनात्मनैक: । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥ tad viśva-nābhiṁ tv ativartya viṣṇor aṇīyasā virajenātmanaikaḥ namaskṛtaṁ brahma-vidām upaiti kalpāyuṣo yad vibudhā ramante Synonyms tat — that; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.24

posted in: English 0

ŚB 2.2.24 वैश्वानरं याति विहायसा गत: सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥ vaiśvānaraṁ yāti vihāyasā gataḥ suṣumṇayā brahma-pathena śociṣā vidhūta-kalko ’tha harer udastāt prayāti cakraṁ nṛpa śaiśumāram Synonyms vaiśvānaram — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.16

posted in: English 0

ŚB 2.2.16 मन: स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥ manaḥ sva-buddhyāmalayā niyamya kṣetra-jña etāṁ ninayet tam ātmani ātmānam ātmany avarudhya dhīro labdhopaśāntir virameta kṛtyāt Synonyms manaḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.12

posted in: English 0

ŚB 2.2.12 अदीनलीलाहसितेक्षणोल्लसद्- भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥ १२ ॥ adīna-līlā-hasitekṣaṇollasad- bhrū-bhaṅga-saṁsūcita-bhūry-anugraham īkṣeta cintāmayam enam īśvaraṁ yāvan mano dhāraṇayāvatiṣṭhate Synonyms adīna — very magnanimous; līlā — pastimes; hasita — smiling; īkṣaṇa — by glancing … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.7

posted in: English 0

ŚB 2.2.7 कस्तां त्वनाद‍ृत्य परानुचिन्ता- मृते पशूनसतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥ kas tāṁ tv anādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt paśyañ janaṁ patitaṁ vaitaraṇyāṁ sva-karmajān paritāpāñ juṣāṇam Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.3

posted in: English 0

ŚB 2.2.3 अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥ ataḥ kavir nāmasu yāvad arthaḥ syād apramatto vyavasāya-buddhiḥ siddhe ’nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ Synonyms ataḥ — … Read More

Share/Cuota/Condividi:

Nityananda Prabhu

Some nectar about Lord Nityananda Prabhu: Lord Nityananda is the eternal associate of Caitanya Mahaprabhu, the Supreme Personality of Godhead. Rarely is the name Nimai (Caitanya Mahaprabhu) taken without that of Nitai (Lord Nityananda). Mahaprabhu cannot … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.37

posted in: English 0

ŚB 2.1.37 ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्‌घ्रिश्रितकृष्णवर्ण: । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥ brahmānanaṁ kṣatra-bhujo mahātmā viḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥ nānābhidhābhījya-gaṇopapanno dravyātmakaḥ karma vitāna-yogaḥ Synonyms brahma — the brāhmaṇas; ānanam — the face; kṣatra — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.31

posted in: English 0

ŚB 2.1.31 छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यम: स्‍नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥ chandāṁsy anantasya śiro gṛṇanti daṁṣṭrā yamaḥ sneha-kalā dvijāni hāso janonmāda-karī ca māyā duranta-sargo yad-apāṅga-mokṣaḥ Synonyms chandāṁsi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.29

posted in: English 0

ŚB 2.1.29 इन्द्रादयो बाहव आहुरुस्रा: कर्णौ दिश:श्रोत्रममुष्य शब्द: । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥ indrādayo bāhava āhur usrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ nāsatya-dasrau paramasya nāse ghrāṇo ’sya gandho mukham agnir iddhaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.26

posted in: English 0

ŚB 2.1.26 पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥ pātālam etasya hi pāda-mūlaṁ paṭhanti pārṣṇi-prapade rasātalam mahātalaṁ viśva-sṛjo ’tha gulphau talātalaṁ vai puruṣasya jaṅghe Synonyms pātālam — … Read More

Share/Cuota/Condividi:
1 538 539 540 541 542 543 544 651