Bhagavad-gita 3.35.
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ Synonyms śreyān — far better; sva-dharmaḥ — one’s prescribed duties; viguṇaḥ — … Read More
Bhagavad-gita 3.26.
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran Synonyms na — not; buddhi-bhedam — disruption of intelligence; janayet — he should … Read More
Srimad-Bhagavatam 2.5.9
ŚB 2.5.9 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥ brahmovāca samyak kāruṇikasyedaṁ vatsa te vicikitsitam yad ahaṁ coditaḥ saumya bhagavad-vīrya-darśane Synonyms brahmā uvāca — Lord Brahmā said; samyak — … Read More
Srimad-Bhagavatam 2.5.25
ŚB 2.5.25 तामसादपि भूतादेर्विकुर्वाणादभून्नभ: । तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृदृश्ययो: ॥ २५ ॥ tāmasād api bhūtāder vikurvāṇād abhūn nabhaḥ tasya mātrā guṇaḥ śabdo liṅgaṁ yad draṣṭṛ-dṛśyayoḥ Synonyms tāmasāt — from the darkness of false … Read More
Srimad-Bhagavatam 2.5.32
ŚB 2.5.32 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥ yadaite ’saṅgatā bhāvā bhūtendriya-mano-guṇāḥ yadāyatana-nirmāṇe na śekur brahma-vittama Synonyms yadā — as long as; ete — all these; asaṅgatāḥ — without being assembled; bhāvāḥ — … Read More
Srimad-Bhagavatam 2.5.35
ŚB 2.5.35 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: । सहस्रोर्वङ्घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥ sa eva puruṣas tasmād aṇḍaṁ nirbhidya nirgataḥ sahasrorv-aṅghri-bāhv-akṣaḥ sahasrānana-śīrṣavān Synonyms saḥ — He (the Lord); eva — Himself; puruṣaḥ — the Supreme Personality … Read More
Why Sri Ramacandra broke Siva’s bow?
Briefly: Visvakarma crafted two bows: Saranga and Pinaka. He gave the first to Visnu and the second to Siva. One day the Devas wanted to establish who was more powerful between Visnu and Siva. Lord Visnu … Read More
Bhagavad-gita 3.14.
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Synonyms annāt — from grains; bhavanti — grow; bhūtāni — the material bodies; parjanyāt — … Read More
Bhagavad-gita 3.5.
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ Synonyms na — nor; hi — … Read More
Sanskrit notes – 19
Pitta. Bilis; una de los doshas formado principalmente por fuego y de forma secundaria por agua. Dosha responsable del metabolismo del cuerpo. Tipo de personalidad con características de constancia y astucia (según la Ayurveda). Prabala -Fuerte … Read More
Sanskrit notes – 16
Bija Dhyana-Meditación con soportes externos. Bija Mantra. Mantra de una sola sílaba como el OM // Una sílaba-sonido que simboliza una Divinidad o fuerza cósmica. Biksha-El que da limosna. Bimba Pratibimba-El principio del “objeto original” y … Read More
Sanskrit notes – 13
sri-krsna — O Sri Krsna; krsna-sakha — O friend of Arjuna; vrsni — of descendants of Vrsni; rsabha — O chief; avani — the earth; dhruk — rebellious; rajanya-vamsa — dynasties of the kings; dahana — … Read More
Bhagavad-gita 3.2.
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām Synonyms vyāmiśreṇa — by equivocal; iva — certainly; … Read More
Bhagavad-gita 2.71.
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati Synonyms vihāya — giving up; kāmān — material desires for sense … Read More
Garbha, meaning
#garbha गर्भ m. garbha embryo गर्भ m. garbha descent गर्भ m. garbha conception गर्भ m. garbha foetus गर्भ m. garbha kernel [computer] गर्भता f. garbhatA pregnancy गर्भत्व n. garbhatva … Read More
Gaura – Nitai meeting
Nityananda Prabhu met Chaitanya Mahaprabhu in 1506, when He was 32 years old and the Lord 20 years. It is said that when Nityananda Prabhu reached the land of Nadia, He hid in the house … Read More
No solo Guru – Sastra – Sadhu?
Siempre hemos dicho que las autoridades a las que consideramos nuestro punto de referencia son: Guru (nuestro propio maestro espiritual) Sastra (escrituras reveladas) Sadhu, (santos como nuestros Acaryas pasados) Sin embargo, encontramos algo interesante en la … Read More
El Santo Nombre se vuelve manifiesto
Cuando las cosas no deseadas (Anarthas (c) son destruidas y Namabhasa es arrojada lejos, el Santo Nombre espiritual se manifiesta abiertamente 55. Cuando deja atrás a Namabhasa, el cantor logra el canto puro del santo nombre. … Read More