Bhagavad-gita 3.7 – yas tv indriyāṇi manasā

posted in: English 0

#BG 3.7       यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥   yas tv indriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate   yaḥ — one who; tu — but; … Read More

Share/Cuota/Condividi:

Muni

posted in: English 0

    Muni, Bhagavad-gita 2.56 Purport The word muni means one who can agitate his mind in various ways for mental speculation without coming to a factual conclusion. It is said that every muni has a … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.51.

posted in: English 0

  कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Synonyms karma-jam — due to fruitive activities; buddhi-yuktāḥ — being engaged in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.18

posted in: English 0

Bg. 16.18 अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥ ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ Synonyms ahaṅkāram — false ego; balam — strength; darpam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5 – na hi kaścit kṣaṇam api

posted in: English 0

#BG 3.5       न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥   na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.4 – na karmaṇām anārambhān

posted in: English 0

  न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्न‍ुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥   na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute na ca sannyasanād eva siddhiṁ samadhigacchati   na — not; karmaṇām — of prescribed duties; anārambhāt … Read More

Share/Cuota/Condividi:

I quattro principi

posted in: Italiano 0

  I quattro principi della vita spirituale sono: Misericordia, Purezza, Veridicità e Austerità. Le regole che regalano queste quattro virtù a coloro che le praticano sono: evitare di consumare la carne degli animali (Misericordia) condurre una vita … Read More

Share/Cuota/Condividi:

Bhagavad-gita, Introduction

posted in: English 0

  Introduction by Sri A.C. Bhaktivedanta Swami Prabhupada   Introduction oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ śrī-caitanya-mano-’bhīṣṭaṁ sthāpitaṁ yena bhū-tale svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam I was born in the darkest ignorance, … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.3 – śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā

posted in: English 0

#BG 3.3     श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥   śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām   śrī–bhagavān uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.1 – arjuna uvāca jyāyasī cet karmaṇas te

posted in: English 0

#BG 3.1     अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥   arjuna uvāca jyāyasī cet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi … Read More

Share/Cuota/Condividi:

Bhaktivinoda Thakura (1838-1914)

posted in: English, Area2 0

From Back to Godhead Compiled by Manu dasa Srila #Bhaktivinoda Thakura (1838-1914) is a prominent preceptor acharya in our succession of spiritual masters and disciples coming from Lord Krishna. He was a pioneering spiritual leader, a … Read More

Share/Cuota/Condividi:

A Child Sent by Krishna

posted in: English, Area2 0

  It was Janmastami, the annual celebration of the advent of Lord Krsna some five thousand years before. Residents of Calcutta, mostly Vaisnavas (devotees of Lord Krsna) but also many Muslims and even some British, were … Read More

Share/Cuota/Condividi:
1 396 397 398 399 400 401 402 662