Bhagavad-gita 2.12 – na tv evāhaṁ jātu nāsaṁ
#BG 2.12 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More
#BG 2.12 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More
श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More
#BG 2.7 कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥ kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi … Read More
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana arjunaḥ uvāca — Arjuna said; … Read More
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā … Read More
Il Chaitanya mangala si concentra su aneddoti nella vita di Chaitanya, ma ha una speciale sezione introduttiva in cui Murari Gupta discute con Damodara Pandita, narrando tre conversazioni sull’apparizione e sulla missione di Chaitanya … Read More
How to do #acamana Take the acamana spoon in your left hand, dip purified water, and pour the purified water (few drops) into the right hand, which should be formed palm up with the tip of … Read More
The Guru of the devas. 1) Birth. The father of Brhaspati was Angiras, the son of Brahma. Brahma grew amorous, at the sight of some celestial maids who were present at a sacrifice performed by Rudra … Read More
In the Puranas there are references to 49 gods who are known as “Maruts”. All of them are the sons of Kasyapa. The story of how the child in Diti’s womb was cut into … Read More
#Nectar of Instruction 7 स्यात् कृष्णनामचरितादिसिताप्यविद्यापित्तोपतप्तरसनस्य न रोचिका नु । किन्त्वादरादनुदिनं खलु सैव जुष्टा स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥ ७ ॥ syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā- pittopatapta-rasanasya na rocikā nu kintv ādarād anudinaṁ khalu saiva juṣṭā svādvī … Read More