Srimad-Bhagavatam 1.18.48. tiraskṛtā vipralabdhāḥ
#SB 1.18.48 तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥ tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api nāsya tat pratikurvanti tad-bhaktāḥ prabhavo ’pi hi tiraḥ–kṛtāḥ … Read More
Srimad-Bhagavatam 1.18.46. dharma-pālo nara-patiḥ
#SB 1.18.46 धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati … Read More
Srimad-Bhagavatam 1.18.43. alakṣyamāṇe nara-deva-nāmni
#SB 1.18.43 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt alakṣyamāṇe — being abolished; … Read More
Srimad-Bhagavatam 1.18.40. visṛjya taṁ ca papraccha
#SB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa … Read More
Srimad-Bhagavatam 1.18.38. tato ’bhyetyāśramaṁ bālo
#SB 1.18.38 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥ tato ’bhyetyāśramaṁ bālo gale sarpa-kalevaram pitaraṁ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha tataḥ — thereafter; abhyetya — … Read More
Srimad-Bhagavatam 1.18.34. brāhmaṇaiḥ kṣatra-bandhur hi
#SB 1.18.34 ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati brāhmaṇaiḥ — by the brahminical … Read More
Srimad-Bhagavatam 1.18.29. abhūta-pūrvaḥ sahasā
#SB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca abhūta–pūrvaḥ — unprecedented; sahasā — … Read More
Srimad-Bhagavatam 1.18.28. alabdha-tṛṇa-bhūmy-ādir
#SB 1.18.28 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha alabdha — having not received; tṛṇa — seat of straw; bhūmi — place; ādiḥ … Read More
Srimad-Bhagavatam 1.18.27. viprakīrṇa-jaṭācchannaṁ
#SB 1.18.27 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥ viprakīrṇa-jaṭācchannaṁ rauraveṇājinena ca viśuṣyat-tālur udakaṁ tathā-bhūtam ayācata viprakīrṇa — all scattered; jaṭa–ācchannam — covered with compressed, long hair; rauraveṇa — … Read More
Srimad-Bhagavatam 1.18.23. ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir
#SB 1.18.23 अहं हि पृष्टोऽर्यमणो भवद्भि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas … Read More
Srimad-Bhagavatam 1.18.22. yatrānuraktāḥ sahasaiva dhīrā
#SB 1.18.22 यत्रानुरक्ता: सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशम: स्वधर्म: ॥ २२ ॥ yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham vrajanti tat pārama-haṁsyam antyaṁ yasminn ahiṁsopaśamaḥ sva-dharmaḥ yatra — … Read More
Srimad-Bhagavatam 1.18.19. kutaḥ punar gṛṇato nāma tasya
#SB 1.18.19 कुत: पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥ kutaḥ punar gṛṇato nāma tasya mahattamaikānta-parāyaṇasya yo ’nanta-śaktir bhagavān ananto mahad-guṇatvād yam anantam āhuḥ kutaḥ — what to … Read More
What does it avail him if he is not Kṛṣṇa conscious?
The Śrīmad-Bhāgavatam (1.5.17) affirms this: tyaktvā sva-dharmaṁ caraṇāmbujaṁ harer bhajann apakvo ’tha patet tato yadi yatra kva vābhadram abhūd amuṣya kiṁ ko vārtha āpto ’bhajatāṁ sva-dharmataḥ “If someone takes to Kṛṣṇa consciousness, even though he may … Read More
Srimad-Bhagavatam 1.3.12
ŚB 1.3.12 तत: सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यै: सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२ ॥ tataḥ saptama ākūtyāṁ rucer yajño ’bhyajāyata sa yāmādyaiḥ sura-gaṇair apāt svāyambhuvāntaram Synonyms tataḥ — after that; saptame — the seventh in the line; … Read More
Que significa Srila, Sri y ACBSP?
¿Que significa Srila, Sri y ACBSP? La palabra sri se usa para muestrar respecto y puede significar varias cosas, como “glorioso”, “adornado”,”brillante”. Srila significa “eminente”, y mas o meno la misma cosa de sri. … Read More
Uttara, Pariksit’s mother – con una pregunta y respuesta
Daughter of Virata, the King of Matsya. Her brother was called Uttara. Up to marriage. The Pandavas led their incognito life in the capital of the Matsya Kingdom. Arjuna adopted the name Brhannala and … Read More
Sopa de verduras a la crema
Mili-juli sabji ka soup Sopa de verduras a la crema 3 cda de ghi 2 hojas de laurel 1 cdta de cilantro molido ¼ cdta de asafétida molida 1¼ cdta de cúrcuma 1½ libra (700 g) … Read More